पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७८, म ८] दशमं मण्डलम् ३६०५ भड्गभावापच्या निष्पादयन्त ते अपि देवा न अस्मभ्यम् धान्तु वमव्यम् निष्केवल्यशस्त्रा दिस्तुतिधनसमूहम्' असामि ॥ ३ ॥ वेट० इयम् एषाम् देवानाम् गी यज्ञे ये प्रयच्छन्ति धनम् अपि वा याच्यन्ते । कर्म लैकिकम् यशम् च साधयन्त ते अस्मभ्यम् प्रयच्छन्तु वसुसमूहम् असाधारणम् ॥ ३ ॥ आ तत् त॑ इन्द्रा॒यवः॑ पनन्त॒ामि य ऊ॒ गोम॑न्तं॒ तितृ॑त्सान् । स॒कृ॒त्स्वः॑षु॒ ये पु॑रुपु॒त्रा॑ म॒हो॑ स॒हस्र॑धारा बृह॒तीं दुदु॑क्षन् ॥ ४ ॥ आ । तत् । ते॒ । इ॒न्द्र । आ॒यव॑ । प॒नन्त॒ । अ॒भि । ये । ऊम् | गोऽम॑न्तम् । तितृ॑त्सान् । स॒कृ॒त्ऽस्व॑म् | ये । पुरु॒ऽपु॒त्राम् । मुहीम् । स॒हस्र॑ऽधाराम् । बृहतीम् । दुर्घक्षन् ॥ ४ ॥ t उद्गीध० हे इन्द्र तत् ते तव, स्वभूतम् इति शेष, आयच आयवो मनुष्याकारा देवा आ पनन्त आभिमुख्येन मर्यादया वा स्तुवन्ति, ये देवा ऊर्वम् मेघसङ्घातम् गोमन्तम् उदकवन्तम् अभि तितृत्सान् अभिहिंसन्ति त्वदादशेन सर्वदा प्रन्ति, किच सकृत्स्वम् सदा कामाना प्रसविन त्रैलोक्यधेनुम् ये देवा पुरुपुत्राम् बहुप्रजाम् महीम् महतीम् सहस्र- धाराम् बहुभोगक्षीरधाराम् बृहतीम् महतीं नित्याम् अनपायिनोमित्यर्थ, दुदुक्षन् दुधुक्षन् त्वदर्थ सबैकामक्षीर दुइन्ति स्वच्छत्रुजयद्वारणेत्यर्थं ॥ ४ ॥ वेङ्कट० आ पन्त तव इन्द्र | आयव मनुष्या अद्भिरस, ये गोमतम् सङ्घम् ऐच्छन् अभितदि- तुम् असुरैरपहृतमिति । तन् इति तत्रम्थम् असुरवध निर्दिशति । सकृत्प्रजाताम् ये बहुपुत्राम् 1 ओषधिवनस्पतयो बहव पुना | सहस्रधाराम् बहूना कामाना उत्पादयित्रीं विस्तृता महतीम् दिवम् दुदुक्षन् । 'सकृद्ध चौरजायत (ऋ६,४८, २२ ) इत्युक्तम् ॥ ४ ॥ शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑न॒तं द॒मय॑न्तं पृत॒न्यून् । ऋ॒भुक्षण॑ म॒घवा॑नं सुवृ॒क्ति भर्ता यो वज्रं नये॑ पुरु॒क्षुः ॥ ५ ॥ शचीऽव । इन्द्र॑म् । अत्र॑से । कृ॒णुध्व॒म् । अना॑नतम् । द॒मय॑न्तम् । पृत॒न्यून् । ऋ॒भु॒क्षण॑म् । म॒घऽत्रा॑नम् । सु॒ऽवृक्तिम् । भर्ता । य । वज्र॑म् | नये॑म् | पुरु॒ऽयु ॥ ५ ॥ उद्गीथ० शचीन इति व्यत्ययेनेदमे कवचनं बहुवचनत्य स्थाने । हे शचीवन्त । प्रज्ञानन्त . शनुवधादिस्वाधिकारयुक्त कर्मवन्तो दवा निष्केवल्यस्य शस्त्रस्य असाधारणीकरणेन त्रैलोक्यपालनार्थमित्यर्थः कृणुध्वम् कुरुत यूयम् । कीदृशम् । अनानतम् शत्रून् भति अप्रणतम् दमयतम् उपशमयतम् पृतन्यून् पृतना समामं कर्तुमिच्छत शत्रून् ऋभुक्षणम् महान्तम् मघवानम् धनवन्तम् मुवृत्तिम् सुष्टु दोपैर्वर्जितस्तुतिकम्, भर्ता इ इम् अवसे रक्षणाय १. वल्य शस्त्रादि मुको २-२ 'इसाधा' वि ३-३ "सर्व मूको ४. "तमिति वि अ. ५ 'सुर वि. ६ ६. व्यविदारक्षितम्य वि', 'ल्पविरारक्षितम्ध० त्रि अ ७°धारणक' मूको.