पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७५, म २ ] दशमं मण्डलम् २ प्र । सु । ब॒ । आ॒पः॑ । म॒हि॒मान॑म् | उ॒त्त॒मम् । क॒ारु । ति॒ सद॑ने । नि॒नस्व॑त । प्र । स॒प्तऽस॑प्त । त्रे॒धा 1 हि । च॒त्र॒भु । प्र | सृत्व॑री॒णाम् । अति॑ । सिन्धुं । ओज॑सा ॥ १ ॥ उद्गीथ० उत्तर सूक्त 'प्र सुव' इति नवर्च नदीस्थानाम् अपा स्तावक सिन्धुक्षित् प्रियमेधपुन ददर्श | 'आप व युष्माकम् महिमानम् महत्वम् उत्तमम् उत्कृष्टम् कारु स्तोता सिन्धुक्षिद्धामा मदुपलक्षित प्र सु चोचाति सुष्टु प्रब्रवीति व्यावर्णयतीत्यर्थ सदने स्थाने वेद्याख्ये विवस्वत यजमानस्य स्वभूते, स्थित इति शेष । प्रतिज्ञायेदानीं व्यावर्णयति महत्वम् - सतसप्त नद्यः समुदिता सत्य• त्रेधा त्रिधा प्राची प्रतीचों दक्षिणा च दिशम् प्र चक्भु मकान्तवत्य प्रतिबद्धवयमा तासाम् प्र सृवरोणाम् प्रसर्पिणीनाम् प्रसर्पणशीलाना नदीना मध्ये अति अभिपूजित सिन्धु ओजसा बकेन अनेकघा भूमि विदार्य प्रवर्तते ॥ १ ॥ 3 चेङ्कट० सिन्धुक्षित् प्रयमध | हे आप | युष्माकम् सुष्टु प्र ब्रवीति महिमानम् उत्तमम् स्तोता यजमानस्य गृहे । ता इमा नद्य सप्तसप्त भूत्वा प्रतिक्रमन्ते त्रेधा हि पृथिव्याम् अन्तरिक्ष दिवि च सप्तसप्त भवन्तीत्यर्थ । सरणशीलानामासा नदीना मध्ये बलेन यत्राह सिन्धुक्षित् निवसामीति ॥ १ ॥ प्र ते॑ऽरवरु॑णो यात॑वे प॒थः सिन्ध॒ो यद्वाजो॑ अ॒भ्यद्र॑व॒स्त्वम् । भूभ्यो॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना यदे॑पामग्र॒ जग॑तामिर॒ज्यसि॑ ॥ २ ॥ न। ते॒। अ॒र॒द॒त् । वरु॑ण॒ ॥ यात॑ने । प॒थ | सिध॒ इति॑ । यत् । वाजा॑न् । अ॒भि । अदि॑न । यम् । भूम्या॑ । अधि॑ । प्र॒ऽ । य॒सि॒ | सानु॑ना । यत् । ए॒म् | अम॑म् | जग॑ताम् । इर॒ज्य ॥२॥ 1 उद्गीथ० हे सिन्धो| ते तव यातवे यातु समुद्र प्रति गन्तुम् पथ मार्गान् प्र अरदत् प्रादरत् प्रदलितवान् प्रखातवान् वृष्टिप्रदानद्वारण विदारितवान् वरुण उत्तमो मध्यमो वा । कदा प्रारदत् - उच्यते । हे सिन्धो । यत् यदा वाजान सस्यलक्षणानि अज्ञानि अभि प्रति अद्रव द्रुतवान् निष्पादनार्थं कुल्यात्मना गतवान् त्वम् । कुन च । भूम्या अधि उपरि प्रवता प्रवणेन निम्नन प्रदेशेन यासि गच्छसि त्वम् सानुना समुच्छ्रितेन उदकेन च । कदा | यत् यदा एषाम् त्वदुभयतोनिवशसिनाम् जगताम् जङगमाना सामर्थ्यात् " स्थावराणा च अग्रम् वर्षकालात् प्रथमम् ग्रीष्मकाल इत्यर्थ, इरज्यसि तैपा जीवितस्य स्वदधीनत्वाद् ईशिपे । तदेति योज्यम् ॥ २ ॥ बेङ्कट० प्राचीनम् हि भलिखद् तव गमनाय वरुणः मार्गान् ॥ सिन्धोर्ट, यत्र त्वम् भवानि प्रति अभि द्रवसि, U १. प्रेय को २-२ व आप वि, व आपो वो वि अ, ३ चक्रात मूहो ४ "बचव वि. ५० पदणागू विभ] 'त्रिणाम् वि. ६ नाहित भ पाने वि. प्रदिक्रम वि अ ८ नास्ति वि' भ, विवि'. ९९. नास्ति वि . १० अदेरन् मूको जान्कदा मूझे १२ सामर्थ्य मूको १३ तू वि' भ ऋ ४५३