पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ अ ३, व ८. अन्तर्णतमत्वर्थमेतत्' । अवंतीना इनिरनवतीनां वल्पतीनां वा उपसाम् ब्युष्टिपु व्युच्छ रामु तमोदिवासनकालेपु, उप कार इत्यर्थ । आराध्यमानाश्च यूयम् इन्द्रम् महत रोदसा द्यावापृथिवीच अनस्तन सतत हेतुकर्तृत्वेन सोम पाययतेत्यर्भ अथवा यज्ञादूगभावाय व्यञ्जयत गमयत था। किञ्च उभे अनी राज्यहनी सचाभुवा सहभुवौ सहभूते सती यथा न अस्माक स्वभूत कालभेदेन भिन्नम् सदसदः देवाना' महस्थानं वेदिमध्यगतम् प्रत्यागत्येति शेष, वरिवस्यात 'वरिद ' ( निघ २,१० ) इति घननाम 'ग्रुप आत्मन क्यच' ( पा ३,१,८ ) । वरिवो धन सोमलक्षणम्" "इच्छत अस्माकम् देवेभ्यो दातु पातुच तथा इरवेति शेष । कथम् | उद्भिदा सोमस्य उद्भेदनेन विद्वारणेन कुरतेत्यर्थ ॥ १ ॥ ३६१२ बेङ्कट० जरस्कर्ण सबै ऋपि । आ प्रसाधयामि युष्मान् सारभूतानाम् उपसाम् व्युटिषु । हे प्रावाण । इन्द्रादीन सोमेन अनुतन | यथाऽस्मान् सहभूते अहोराने गृहेगृहे परिचरत उद्भेदकेन धनेन, तथा यूयम् 'तान् सोमेन मृक्षयतेति ॥ १ ॥ तदु॒ श्रेष्ठं सर्व॑नं॑ सु॒नोत॒नात्यो॒ न हस्त॑यतो॒ अद्वैः स॒तरि॑ । वि॒दद्धथयो॑ अ॒भिभू॑ति॒ पो॑स्ये॑ म॒हो गये चि॑त् तरुते॒ यदा॑तः ॥ २ ॥ तत् । ऊ॒ इति॑ । श्रेष्ट॑म् । सर॑नम् । सु॒त॒न॒ । अत्य॑ । न । हस्त॑ऽयत । अद्वै । स॒तरि॑ । द्वि॒दव | हि । अ॒र्य॑ । अ॒भिऽभू॑ति । पस्य॑म् | म॒ह । रा॒ये । चि॒त् । त॒रुते॒ । यत् । अने॑तः ॥ 1 उद्गीथ तत् श्रेष्टम् सवनम् सुनोतन । कस्मादेव ब्रवीमि हि यस्मात् अद्रिः ग्रावसमूहो भवान् सोतरि सोमस्य अभिपोतरि अध्वयों, स्थितमिति शेष, विदत् वेत्ति जानावि अर्य स्तुतीनाम् अभिगवणकर्मणा च करणे हामी अभिभूति पर 'सोमस्याभिभवितृ सस्कर्ट पोस्यम् बल संस्करणमामर्थ्यम् । किमिव वेत्ति भवान् अद्विसमृद्द | अत्यः न हस्तयत इस्तम् भारोहणार्थम् आत्मन उपरि कुर्वन् हस्तयन् "अश्ववार, तस्य अभिभूति आत्मन अभिभवितृ पोयम् बलम् भारोहणमाम ८यै "यथा अश्व वेत्ति जानाति एवम् । एतदुक्त भवति – यत अध्वर्यो सोम सस्करणमामध्ये जामीय यूयम्, क्षत तस्मादपि सकाशातू सु स्तुत सोम कृरतेति । किञ्च मह र ये चित्त यत् अर्चत चिदित्यनोपमायें यत् अवंत अश्वस्य योग्यमशनम् ॥ तदर्थं चित् सोमरक्षणस्य अभिषवाय । तहुने । यथा स्वरयत्यश्व १२ एव अधानिन्द्र महो राये महाधनस्य त्वरतामित्यर्थ ॥ २ ॥ · पेट० सम् श्रेष्टम् सोमम् मुनोनन । अश्व इन हस्ताम्या मगृहीत भने हि मारणा" मेरक देवेभ्य अभिभावुकम् एम् महते च युगपद् गच्छतोऽश्वान् ॥ २ ॥ 1 मोतरि माया भवति । धनाय राहते ५ वितनोति १. मदनमपि २. वामनारामको ३ देवा मूको. ४. सामल मूको ५५. इच्छ नार्कमको ६०६.तथा तव सामेन्गुइयति मूको. ७७ नारित मूशे ८. वरेण मूको. ९.९ सोमा मित्रभूको १०.१०. अश्ववपश्य हो १-११. योग्यको दि. १२. भाज्या नि म १४. वि. १५. गुग्ने मुझे १२. श्वश्व