पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७७, म ६ ] दशम मण्डलम् श्वेत्यर्थं । किच प्रवास न यथा विप्रकृष्टदशनिवास प्रदासिना केशपाशै बन्धिता पुनादिवियोगाग्निना सर्वदा दुग्धा, एव यूयम् प्रासतास तमस्ययोऽन कर्तरि द्रष्टव्य । प्रसितार शत्रूणा नागपाशै आशापाशवी बन्धितार परिव 'ग्रुप दाह' । भायपुत्रादिवियोगाग्झिना सर्वतो दुग्धार चेत्यर्थ ॥ ५ ॥ प्रसिता वेङ्कट० यूयम् रथधूर्यु रश्मिमि अश्वा इव परिपुत्र परतो गन्तार | तथा ज्योतिष्मत दय तेनसा उपरसूदिवासु श्येना इन च स्वकीर्तय रिशतामसितार | प्रवासिन प्रसिद्धयाना परितो गन्तार इति ॥ ५ ॥ ४ " इति अष्टमाष्टके तृतीयाध्याये दशमो वर्ग ॥ प्र यद्वह॑ध्ये मरुतः पराकाद् यु॒र्य॑ म॒हः सं॒पर॑णस्य॒ वस॑ः । वि॒िद्वानास यम राध्य॑स्य॒ाराच्च॒द् द्वेष॑ः सनु॒तयु॑योत ॥ ६ । प्र । यत् । नह॑ध्त्रे । म॒रु॒त । पराकात् | यूयम् । मह स॒मूर॑णस्य | वस्त्रे | वि॒द॒ानास॑ । वस॒न॒॒ । राध्य॑स्य । आ॒रा । चि॒त् । द्वेषं । नुत । युयो ॥ ६ ॥ इव आादिया इव पथिका उद्गीथ० हे महत | यूयम् यन् यदा प्र बहध्व प्रवहय प्राप्नुथ अस्मान् प्रत्यागच्छय परात्रात् दूरान् दिव सकाशाद् इत्यर्थ, मह महत सवरणस्य मवरणोषस्य प्रार्थनीयस्य वा वस्त्र चमुनो धनस दृष्टादृष्टपररक्षणस्य, दानायेति शेष तदा विशनास जानन्त यूय हे वसव | भक्तानाम् ई सतायें आहादयितारराध्यस्य स्तुविभि हविर्मेिश्च अस्माभि युष्मदारा धनस, स्वरूपमिति शप, आरात् चित् दूरादवि, दूरम् इति शेष, द्वेप अस्मद्वष्टृन् "सनुत अन्तर्हितानू' अज्ञातचरितानित्यर्थ ' युयोत अपनयतेत्यर्थ ॥ ६॥ ● वेङ्कटगत यूयम् इ मरुत यदा दूरात तदानीं महत् सवरणीयम् वसु प्रयच्छन्त हे वासपितार | सराधनीयम् दूर एव अस्माक द्वेष्टन् [अन्तर्हितान् पृथक कुरत ॥ ६ ॥ य च य॒न्ने अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो न मानु॑पो ददा॑शत् । रे॒नव् स यो॑ दधते सुवर॒ स दे॒वाना॒मप॑ गोपी॒धे अ॑स्तु ॥ ७ ॥ य । उत्ऽश्ऋचे॑ । यज्ञे । अ॒ध्वः॑रे॒ऽस्था | म॒ऽभ्य॑ । न । मानु॑प । ददा॑शत् । दे॒वत् । स । वय॑ । द॒ध॒त॒ । स॒नीर॑म् । स । दे॒वाना॑म् | अपि॑ । गा॒ऽपी॒यै । अ॒स्तु॒ ॥ ७ ॥ उद्गीथ० य मानुष मनुष्य उदृचि परिसमाप्त या अध्वरष्टा पुन यम ग्धाता सन् यसन्तान महित्यथ मरुद्भ्य न उपरिष्टानुपचारत्वाद् उपमार्थीयो नकार । 'अस्प मानस्य रात्र यथें प्रयोग १० (या ७,३१) इति पदपूरण मद्य ददाशत् ददाति हवींषि श्यत् < न्यव १ ८ वि वि क्ष २. दग्बा मूका ५५ मारित मू ६ मानव मू 0 ९. १० मेग मूका ३ मि ४ प्रबन्धनाया नि "दाभ यूर्व वि', 'स्वाभि यू १९. fz².