पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७८] दशमं मण्डलम् ममभि विप्रा॑स॒ । न । मम॑ऽभि । सु॒ऽआ॒ध्य॑ । दे॒व॒ऽअ॒व्य॑ । न । यज्ञै । सु॒ऽअम॑स । राजा॑न । न । चि॒त्रा । ससदृशे | क्षितीनाम् । न । मर्यो । अरे॒पस॑ ॥ १ ॥ उद्गीथ० विप्रास न मेधाविन इव यथा मेघाविन स्तोवार वसिष्ठादय ऋषय मननीयै स्तोमै आत्मर्तृक सदा युक्त्ता स्वाध्य च शोभना आधी चितन येपा ते स्वाध्य 'भूतानाम् उपकर्तव्यम्' इत्यव शोभनध्यानयुक्ताश्चेत्यर्थ एव मरतो मेघाभि स्तोतृवर्तृकाभि सदा युक्ता । किञ्च देवाव्य न देवानू अर्वात तर्पयति हविर्भिरिति देवाव्यो यजमाना, ते यथा यज्ञे स्वप्नस शोभनव मांण, एव ये भरत | किड रामान न यथा राजान चित्रा नानामण्डनमण्डितत्वाच्चायनीया वा पूजनीया वा चेत्यर्थ याश्च एव मरत चित्रा मण्डिता पूननीया सुष्टु दर्शनीयाश्च । किञ्च यथा स्वनिवासानामुपरि मर्या मनुष्या अरपस अरेपा अपापा , · सुसदृश सुद्ध सन्दर्शनी निनाम् न निवासानामिव एवं मरतोऽपापा ॥ १ ॥ २ , इव वेङ्कट० ब्राह्मणा इव स्तुतिभि स्वाध्य देवाना तर्पथितार इव यज्ञे सुर्माण, राजान चिनवर्णां सुमदर्शना, निवासाना स्वामिनो मनुष्या इव अरेपस मरुता विरानन्तीति ॥ १ ॥ अ॒ग्निर्न ये भ्राज॑सा रु॒क्मन॑क्षसो वाता॑सो न स्व॒युर्जः स॒द्यऊतयः । प्र॒ज्ञातारो॒ न ज्येष्ठ सुनी॒तय॑ सु॒शर्म॑णो॒ न सोमा॑ ऋ॒तं य॒ते ॥ २ ॥ अ॒ग्नि । न । ये । भ्राज॑सा प्र॒ऽनतारं॑ । न । ज्येष्टहा॑ । उद्दीध० अभि न यथा अनि । रु॒क्मऽवैश्क्षस | वातोस । न । स्युज । सद्य इजेतय । सु॒ऽनी॒तये॑ । सु॒ऽशमी॑ण । न । सोमा । ऋ॒तम् । यते ॥ २ ॥ भ्राजसा दीप्त्या स्वमवधा एवम् ये भरत भ्राजसा दीप्त्या रोचिष्णन | अथवा अग्निरिव मरत यदीप्त्या युक्ता स्क्मारयाभरणो वातास न वायत्र इव च ये मरत स्वयुन आत्मनैवाssत्मन सवकार्येषु नियोत्तार इत्यय सचऊतय क्षिप्रगतयश्च प्रज्ञानार न यथा च मनातार ज्यष्टा अतिशयन सुनीतय मनन्ति, ते मरत मुशर्माण न सोमा इव | कस्मै सुसुसा | ऋतम् यते यज्ञ कर्तुं गच्छत , रुक्नवक्षम रखा, स्वत या वृद्धाश्र पुरषा सुनीतयो भवन्ति, एत्र ये मरत सुसुखा । किमिव । सोमा कुवैत इत्यर्थ ॥ २ ॥ ६२१ इव घ स्वय रक्माङ्करकृतवक्ष प्रत्यक्षवाता नेट० अमि इव ये दीप्स्या युज्यमाना सयोगमना, प्रज्ञातार इव श्रेष्ठा सुनयना मुसुखा इव च सोमा यूप यश गच्छत यत्रमानाय ॥ २ ॥ बावा॑स॒सो॒ न ये धुन॑यो जिग॒नवोऽग्नना न जि॒ह्वा वि॑रो॒कर्णः । वर्म॑ण्वन्तो॒ न य॒ोधाः शिमीवन्तः पितॄणा न शंसः सुरा॒तय॑ः ॥ ३ ॥ ३ मुसदृशाना को भाभी आध्य मूको २ दन वि अ ५ को 'जमोनि', यो य