पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये 1 , + उद्गीथ० उषमाम् न यथा उपसाम् केतव प्रज्ञा अध्वरश्रिय यज्ञाना सेविडय एवं महत यज्ञाना सेवितार । किञ्च शुभगव न 'शुभम् ' ( निघ १,१० ) इत्युदकनाम यथा 'उदककामा जलाशयान् प्रति गच्छन्ति एवं मस्त अनिभि वि अश्वितन् विविध विशेषेण वा गच्छन्ति यज्ञान् प्रति । किंच सिधव भ यथा सिन्धुनामानों नदीविशेषा ययिय समुद्र प्रति यानशील एवं मरत ययिय यज्ञ प्रति यानशोला । किञ्च भ्रानदृश्य दीहायुधा दीप्ता लारा वा । किञ्च परावत न 'परावत ' ( निघ ३,३६ ) इति दूरनाम । दूरगामिनश्चात्र दूरदादेनोच्यन्ते । यथा परावत दूरगामिन केचित् लेखमार्यादय मिन्वन्ति सदा निवृत्यर्थम् एव मरुत यज्ञाध्वन इविरादानार्थं यज्ञान प्रति सदा गच्छन्तीति ॥ ७ ॥ वेङ्कट० उपसाम् इव रदमय यज्ञस्य सेवितार | कल्याणकामा इव बरादय आभरणे दोप्यत | सिधव इव गमनशील दीप्यमानायुधा बध्या इव अध्वन परिच्छिन्दन्ति ॥ ७ ॥ गन्तव्यस्थाध्वन योजनानि योजनानि मिध्वन्ति सदा निरृत्यर्थम् । सु॒भा॒गान्नो॑ दे॒शः कृणुता सु॒रत्ना॑न॒स्मान्त्स्तो॒तॄन् म॑रुतो बावृधा॒नाः । अधि॑ि स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्ध व रत्न॒धेया॑नि॒ सन्त ॥ ८ ॥ सु॒ऽभागान् । न । देवा॒ा । कृणुत | स॒ऽरत्ना॑न् । अ॒स्मान् । स्तोतॄन् । मत । बवधाना । अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गात॒ । स॒नात् । हि । वा॒ । लऽधेवा॑नि । सन्ति ॥ ८ ॥ उद्गीथ० तृतीये पाद व्यास्याप्रारम्भ क्रियते अर्थस्य सुखप्रतिपयर्थम् । अधि स्तोत्रस्य सख्यस्य गात द्वितीयायें पट्टी | अधि गाव अधिगच्छव हाणुतेत्यर्थ, स्तोत्रम् अस्मदीय सर सखिकर्मभूत सखिभि अस्माभि तमित्यर्थ श्रुत्वा च वधाना सन्त सुभागान् शोभनस्व गैविभागान्— म्वर्गभार इत्यर्थं, मुरखान् सुधनान् न अस्मान् स्तोतॄन् कृणुत कुरुत यूयं हे देवा ! महत 1 । कस्मादेव' ब्रूम | हि यस्मात् सनात् चिरन्तनाद् निसर्गत एव प्रवृत्तानीत्यर्थं व युष्माक मरताम् स्वधेयानि रमणीयदृष्टादृष्टलदानानि सान्त विद्यन्ते देवत्वेन, अत एव ग्रूम ॥८॥ वेट० सुधमान् अस्मान् देवा | कृणुत, सुरलान् च अस्मान् महत १° 1 वर्धमाना | अधि गच्छत स्तोत्रस्यायें॥ सत्याग्रं च चिरादेवारम्य व रसदानानि सन्ति इति ॥ ८ ॥ " इति अष्टमाष्टके तृतीयाध्याये त्रयोदशो वर्ग " ॥ [ अ८, अ ३, व १३. अ [७९] "सोचीकोऽनिश्वानरो वा सप्तिर्वानभरो वा ऋषि | अग्निर्देवता निद्रुपद अप॑श्यमस्य मह॒तो म॑हि॒मम॑र्त्यस्य॒ मर्त्योसु वि॒िक्षु । नाना हनू निभृ॑ते॒ सं भ॑ते॒ अम॑न्ती चप्स॑ती भूर्य॑तः ॥ १ ॥ 1. मदन वि , मरनता वि. ४४ यज्ञापनशीला मूहो ८. निमन्को ९ वरमा विभ १० वि. १३-१३ नारिख भूको ५मन्वन्तिमूको २२ “कामा गति मूको ६. "दाना" विर, नास्ति भ हो वा विभ. १] वि ३ "नामा मूको "ध्वान वि १२ दारासि