पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७९, मं ५ ] दशमं मण्डलम् ३६२७ उच्यते - अभिः अङ्ग इति शेषः। कस्तहिं जानाति । विचेता: अभिरेव क्षिप्रं स्वरूपस्य विज्ञाता, स्वरूपं जानातीत्यर्थः । कस्मात् । यतः सः अग्नि प्रचेताः प्रकृष्टज्ञानः सर्वज्ञ इत्यर्थः ॥ ४ ॥ वेङ्कट० तत् वाम् सत्यम् हे द्यावापृथिव्यौ ! प्र ब्रवीमि -- जायमानः एव कश्चित् पुत्रः मातरौ भक्षयतीति काष्ठयोजयमानं दावाग्निमाह | न अहम् देवस्य मर्त्यः जानामि वैश्वानरमित्थं बहुधा निविष्टम् । सोऽयम् अग्निः अङ्ग विविधज्ञान, मः प्रकृष्टज्ञानश्च ॥ ४ ॥ यो अ॑स्मा॒ अन्ने॑ त॒घ्वा॒ात्र॒दधा॒ात्याज्ये॑घृ॒तैर्जुहोति॒ पुष्य॑ति । तस्मै॑ स॒हस्र॑म॒क्षभि॒र्व च॒क्षेऽग्ने॑ वि॒श्वत॑ः प्र॒त्यसि॒ त्वम् ॥ ५ ॥ यः । अ॒स्मै॒ । अन्न॑म् । तृ॒षु । आ॒ऽदधा॑ति । आज्यैः । घृ॒तेः । जु॒होति॑ । पुष्य॑ति । तस्मै॑ । स॒हस्र॑म् । अ॒क्षऽभः । वि । च॒क्षे । अग्ने॑ । वि॒श्वत॑ः । प्र॒त्यङ् । अ॒सि॒ । लम् ॥ ५॥ उद्गीथ० यः यजमानमनुष्यः अस्मै तुभ्यम् अझये अन्नम् हविराख्यम् तृषु क्षिमं सततम् यथाकालमित्यर्थः, आ दधाति मर्यादया विविधं वा ददाति, आज्यैः इष्टिपशुक्रमांङ्गभूतैः घृतैः च सोमयागाङ्गभूते. जुहोति च, एनमग्निम् पुष्यति पुष्णाति च स्तुतिभिः तस्मै यजमानाय, फलं दानुमिति शेषः, सहस्रम् अक्षभिः सहस्रेण अक्षिभिरित्यर्थ, विचक्षे विविधं पश्यसि पर्यालोचयसि, मनसा महताऽऽदरेण दृष्टादृष्टफलं दातुं प्रयतसे त्वमित्यर्थः । कस्माद् एवमुच्यसे । यतः द्दे अग्ने! विश्वतः विश्वान् सर्वान् यजमानमनुष्यान् प्रति प्रत्यङ् प्रत्यञ्चिता अनुप्रबुद्धवा प्रतिपत्ता असि भवसि त्वम् ॥ ५ ॥ घेङ्कट० यः अस्मै ' अन्नम् क्षिप्रम् आ दधाति आज्यैः विलीने. अविलीनैश्च धृतैः जुहोति, पुष्णाति चैन काठैः, तम् सहस्रैः तेजोभिः अग्भिः वि पश्यति । सः त्वम् अग्ने । दोसः' सर्वतः "प्रत्यद् असि " छायावर्जितः ॥ ५॥ किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्या॑ग्ने॑ पु॒च्छामि॒ नु त्वामवि॑द्वान् । अनु क्रीळन् हररत॑वे॒ऽदन वि पर्वशश्व॑कर्त गार्मवासिः ॥ ६ ॥ । किम् । दे॒वेषु॑ । त्यज॑ः । एन॑ः। च॒क॒र्षु । अग्ने॑ । पु॒च्छामि॑ । नु । खाम् । अविद्वान् । अळन् । क्रीळंन् । हरि॑िः । अत्त॑वे । अ॒दन् | बि । पर्व॒ऽशः । चर्त | गामूऽव | अ॒सिः ॥ ६ ॥ उद्गीथ० "सौचीकोऽझीनामन्यतमः, तदभिप्रायेण अयं प्रभः, देवयागार्थं चिराद्वागतस्य भन्नेः उपालम्भ- नाभिप्रायेण" बा। किम् किमर्थम् देवेषु त्यजः क्रोधम् एनः एनोनिमित्तं पापनिमित्तं" चकर्थ कृतवानसि 1. देव वि' अ ६. नास्ति चि दीप्त वि. मूको. वि १२. मामि वि २. *टकामश वि. ३. नास्ति मूको. चिता वि श्रुटितम् विभ १०-१०० नास्ति विम'; प्रत्याद्भवनि वि. १३. कथं मुको, ४. इत्थमि' मूको, ८. 'स्मार् वि शं. ११.१ "ग्नीनामभि मूको. ५. तस्माइ ९.