एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४८, म ४ ] दशम मण्डलम् मह्य॑म् । त्वष्टा॑ । वज्र॑म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि॑ । दे॒वास॑ । अ॒वृज॒न् । अपि॑ । ऋतु॑म् । मम॑ । अनी॑कम् । सूर्य॑स्यऽइन । दु॒स्तर॑म् । माम् । आर्य॑न्ति । कृ॒तेन॑ । कत्ये॑न । च॒ ॥ ३ ॥ उद्गीथ० महाम् इन्द्राय त्वष्टा देवशिली वज्रम् अतक्षत् कृतवान् महता यलेन घटितवान् आयम् अयोविकारम् लोहमयम् । मयि इन्द्रे देवास विश्वे देवा अनुजन् आवर्जितवन्त स्वयेदें वर्तव्यमिति समर्पितवन्त इत्यर्थ ऋतुम् कर्म रसानुप्रदानवृत्रवधादिकम् । किञ्च मम इन्द्रस्य अनीक्म् ज्योति विद्युहरक्षणम् सूर्यस्य इव दुष्टरम् दूराच्छाय (?) दुष्प्रतर वा दुस्सहमित्यर्थ । तम् माम् एवेन्द्रम् आर्यन्ति गच्छन्ति देवा कृतेन अनुष्ठितेन कर्तेन कर्तव्येन च कर्मणा हेतुना, कृत कृत्य च कर्म विज्ञापयन्तीत्यर्थ ॥ ३ ॥ ● बेङ्कट० माम् वा वज्रम् अकरोत् आयसम् । मथि देवा प्रज्ञानम् अपि अवृषन् निक्षिपन्ति | मम तेजस अनोक्म् सूर्यस्य इव दुष्टरम् । माम् एव गच्छन्ति कृतेन कर्तव्येन च कर्मणा रक्षणाय इति ॥ ३ अ॒मे॒तं ग॒व्यय॒मश्व्ये॑ प॒शुं पु॑री॒षिणं सायंकेना हिर॒ण्यय॑म् । पुरु सहस्त्रा नि शिशामि दाशुषे॒ यन्मा सोमा॑स उ॒क्थिनो॒ अम॑न्दिषुः ॥ ४ ॥ अ॒हम् । ए॒तम् । ग॒व्यय॑म् । अव्य॑म् | प॒शुम् । पुरा॒षिण॑म् । साय॑केन । हि॒र॒ण्यय॑म् । पु॒र । स॒हस्र । नि । शि॒शामि॒ । दाशुषे॑ । यत् । मा॒ा | सोमा॑स । उ॒क्थिन॑ । अम॑न्दिषु ॥ ४ ॥ उद्गीथ० अहम् एनम् भूमिष्टम् अन्तरिक्षस्थ दिविष्ठ च गव्ययम् गोसहमित्यर्थ, अन्व्यम् अश्वसमूहं च पञ्चम् हिरण्ययम् हिरण्यालङ्कारोपेतम् अन्यमपि नानाजातीयम् पुरीषिणम् उदकवन्तम् मेघ च सायकेन वज्रेण पराजित्य यनमानाय प्रयच्छामीत्यर्थ । कदा उच्यते यत् यदा मा माम् सोमास सोमा उक्थिन उक्थ्यपान्नस्था इत्यर्थ, शस्त्रादिस्तुतिसहिना वा अमन्दिषु तर्पयन्ति तदा ॥ ४ ॥ चेट० अहम् एतम् गोमयम् लश्श्रमय च पशुम् प्रज्ञायुतम् आयुधेन जयामि हिरण्याकृतम्, पुरूणि च धनसहस्राणि यनमानाय सस्करोमि यदा मा सोमा शस्त्रिण सर्पयन्ति ॥ ४ ॥ अ॒हमिन्द्रो न परा॑ जिग्य॒ इद्धनं न मृ॒त्यवेऽव॑ तस्ये॒ कदा॑ च॒न । सोम॒मिन्मा॑ सु॒न्वन्तो॑ याचता॒ वसु॒ न मै पूरवः स॒ख्ये रि॑पाथन ॥ ५ ॥ अ॒हम् । इन्द्र॑ । न । परा॑ । जि॒ग्ये॒ । इत् । धन॑म् । न । मृ॒त्यवे॑ ॥ अन॑ । त॒स्ये॒ । क्दा॑ । च॒न । सोम॑म् । इत् । म॒ा । सु॒न्वत॑ । या॒ाचत॒ । । न । मे॒ । पु॒रनु । सख्ये | राध ॥ ५ ॥ जिग्ये इन् धनम् कदाचिदपि पराचितवान् अपहारितवान् धन शत्रुभि । ४. एव तम् वि. २-२ ठ तु वि. ३ उक्धपा मूको उद्गीथ॰ अहम् इद न परा 8 तस्वोदय मूको