पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८१, मैं २ ] दशमं मण्डलम् ३६३३ जुत् ऋषि होता स्वयं चाप्नौ नि असीदत् अस्माकम् पिता, स अय सूक्तवाकादिना शिष्टादेशेषु धनम् इच्छमान प्रथमम् आच्छादयिता आत्मना महता सर्वे जगत् प्रथम छादयन् अपरान् आ विवेश घृतमिव पय ॥ १ ॥ किं स्वदासीद॒धि॒ष्ठान॑मा॒ारम्भ॑णं कत॒मत् स्मि॑ित् क॒थासी॑त् । यो भूमि॑ ज॒नय॑न् वि॒श्वक॑र्म॒ वि द्यान्महि॒ना वि॒श्वच॑क्षाः ॥ २ ॥ किम् । स्व॒त् । आ॒स॒ीत् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । कत॒मत् । स्वित् | कथा | आसीत् । यत॑ । भूमि॑म् । ज॒नय॑न् । नि॒ऽक॑र्मा | वि | द्याम् । और्णोत् । म॒हि॒ना । वि॒श्वच॑क्षा ॥२॥ उद्गीथ० इदानीं तस्था मुष्टे खण्टु विश्वकर्मण आधारोपादाना छुपाय पृच्छन्ति ऋषय | किम् स्त्रित् आसीत् स्विदिति वितर्कार्थी निपातः । किं पुन तद् वस्तु भासीत् अभूत् अधिष्ठानम् आधारः सृष्टिं सृजत प्रजापते । कस्मिन् पुनराधारे अवस्थित सन् विश्वकर्मा भूतानि सृष्टवानित्यर्थ । कथा आसीत् कथा कथ केन या अभ्युपायेन भूताना सर्व आसीत् । परमात्मभावेन विशिष्टानि भूतानि शरीरादिभावेन केन प्रकारेण सश्लेषितानीत्यर्थ । यत भूमिम् जनयन् यत इत्यमेन प्रकान्तम् भाधारोपादानोपायनय प्रतिनिर्दिष्ट द्रष्टव्य सामर्थ्यात् । यतो यस्मिन् आधारे स्थित इत्यर्थं यतो येन च उपादानेनेत्यर्थं यतो येन च भूतसर्गोपायेन इत्यर्थ, भूमिं पृथिवीं जनयन् उत्पादयन् विश्वकर्मा प्रजापति द्याम् दिवम् वि औत् ऊर्णोतिराच्छादनार्थ' सन् 'मन्त्र व्युपसर्गससगांत्' विपरीतमयै प्रवीति । व्यौणात् व्यूर्णुतवान् 'विवृतवान् व्याच्छादितवानित्यर्थ.', महिना महत्तया" विश्वचा. सर्वस्य द्रष्टा सर्वज्ञ इत्यर्थ ॥२॥ · वेट अस्य अधिष्टानम् किम् स्वित् आसीत् यत्रावस्थितो जरादय सृतति । कतमत् वा अस्य आरम्भणम् । कथ छ" स आसोत, यत भूमिम् जनयन् विश्वकर्मा वि औत महत्वेन दिवम् सर्वस्य द्वष्टा ॥ २ ॥ वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मु॒खो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं वा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्र॒द्या॑वा॒भूमी॑ ज॒नय॑न् दे॒व एक॑ः ॥ ३ ॥ नि॒श्वत॑ ऽचक्षु । उ॒त । वि॒श्वत॑ ऽमुख । वि॒श्वत॑ ऽबाहु । उ॒त । वि॒श्वत॑ ऽपात् । सम् । ब॒हु॒ऽभ्या॑म् । धम॑ति । सम् । पत॑त्रै । यात्र॒भूम॒ इति॑ । ज॒नय॑न् । दे॒न । एक॑ ॥ ३ ॥ उद्गीथ अस्य प्रअस्य उत्तर प्रतिवचनम् । विश्वतश्वभु चक्षुर्ब्रहणस्य प्रदर्शनार्थत्वात् सर्वत्र विद्यमानचक्षु रादिबुद्धीन्द्रियान्त करण इत्यर्थ उत विश्वतोमुख अपि सर्वन विद्यमानमुख इत्यर्थ, विश्वतोबाहु सबैन विद्यमानहस्तश्चेत्यर्थ उत विश्वतस्यात् अपि सर्वन विद्यमानचरण 1 · १. नारित मुको विभ, तानीत्य वि. ९९ मृतवानाच्छादि मुको ६ २. *य इति अ ३ सृष्टि मूको. ४. ●भाण्डमा विभ दानोवात्रयजय मूको ७ पादानेन वि इता मूको. 11 का दिखा वि' अ. ५ तानि स्यो ८८. त्रापि उप विभ. १२ दिदी मूको