पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६३४ ऋग्वेदे सभाष्ये [ अ ८, अ ३, व १६ ' इत्यर्थ । एव सर्वत्र विद्यमानपायूपस्थादिको द्रष्टव्य । यत एवं सर्वगत सर्वज्ञश्च सर्वशक्त्यु पेतश्च विश्वकर्मा शत आत्माधिष्ठान आत्मारम्भणश्च सर्वोपायज्ञश्च सम् बाहुभ्याम् धमति सधमतिर्गत्यर्थ अन्तर्णीतपयर्थश्चात्र दृष्टव्य । स्वहस्ताम्या सर्वगताभ्या सर्वशक्त्युपेताभ्या च सर्वोपायज्ञ सन् भूतानि सन्धमति सङ्गमयति उत्पादयतीत्यर्थ । सम् पतत्रे सङ्गमयति पावैश्श सर्वात्मना सर्वशक्त्या सर्वोपायैश्च सृजतीत्यर्थ द्यावाभूमी जनयन् सृज्यमानभूताधारत्वात् पूर्व द्यावापृथिव्यानुत्पादयन् 'देव देवनादिना' युक्त एक अद्वितीय ॥ ३ ॥ ● चे० स एवविधो देव सर्वत स्वमिस्त्रैलोक्यमुत्पादयतीत्यर्थ बाहुभ्याम् पादैश्च सम्-प्रेरयति द्यावापृथियौ जनयन् सोऽसहाय देव ॥ ३ ॥ किं स्वि॒द्वनं॒ क उ॒ स वृक्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒नी नि॑ष्टत॒क्षुः । मनीषिणो मन॑सा पृ॒च्छतेद् तद् यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥ ४ ॥ किग् । स्व॒त् । वन॑म् । क । ऊ॒ इति॑ । स । वृक्ष । आ॒स॒ ॥ यते॑ । द्यावा॑पृथि॒नी इति॑ । नि॒ ऽत॒त॒क्षु । मनी॑षिणः॑ । मन॑सा॒ा। पृच्छते । इत् । कुँ इति। तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि धा॒रय॑न् । उद्गीथ० पुनरपि यथा कश्चितक्षा वन गत्वा तद्वयवभूत वृक्ष छित्त्वा देवताप्रतिमागृहभि स्यादिक' वस्तु कुर्यात् एवमाधाराधेयभावमापद्यमानेभ्य' अधिष्ठानत्वेन ॥ ४ ॥ वेङ्कट० किम् सित् अरण्यम् च स वृक्ष आस, यत वृक्षाद् द्याशवृभिन्यौ निष्कृतवन्तो दुवा" हे मनीषिण ! मनसा जिज्ञासुना पृच्छत एव तत् यत् अधिष्ठानम् अधितिष्ठति भुवनानि धारयन् इति पूर्वस्यामृच्युक्तं ब्रह्म मनुष्यान् धद्धापयति । 'ब्रह्म वनम् ब्रह्म स वृक्ष आसौन्' ( तैना २,८,९,६ ) इति चाधीतमध्वर्युभि ॥४॥ या ते॒ धामा॑नि पर॒माणि॒ याच॒मा या म॑ध्य॒मा वि॑िश्वकर्मनु॒तेमा । शिक्षा सखिभ्यो ह॒त्रिपि॑ स्व॒धानः स्व॒यं य॑जस्व त॒न्ये॑ घृधा॒नः ॥ ५ ॥ या । तु । धामा॑नि । प॒र॒माणि॑ । या । अ॒न॒मा । या । म॒च्यमा । नि॒िश्च॒ऽकर्मन् | उ॒त । इ॒मा । शिक्ष॑ । सखिऽम्म । ह॒निषि॑ स्व॒धाऽव॒ | स्व॒यम् य॒ज॒स्य॒ । त॒न्व॑म् | बृ॒धान॑ ॥ ५ ॥ वेट० यानि से शरीराणि परमाणि, यानि च अयमानि याति मध्यमानि विश्वकर्मन् | अपि च यानि इमानि परितो दृश्यमानानि तानि सर्वाणि सखिभ्य" हविधि दलवन्' प्रयच्छ । एवं भारतीय शरीरम् यजल वर्धमान इति भोवनो विश्वकर्मा जगत घष्टार विश्वकर्माण होलि ॥ ५ ॥ संयम् ४-४ देवादिना वि दवादिनों वि भ ६. पायाभूम्या विभ. ७. बेदवि म. ८-८ दिवता यदि कं ९ मारागारमा मूको १३.वि माहित वि 10 मारित भि १. बाबा. 11 माहित] मुको ९ बाब मूको, ३. से मूको मानि रिसरंग वि. जिदिवि १२ रि