एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८, अ १, व ५. न मृत्यवे मरणाय अव तस्थे कदाचिदपि वृत्तपूर्वं इत्यर्थ । उपस्थितवान् वदा चन कदाचिदपि मरणावस्थ शत्रुभि न किच हे पूरव मनुष्या | सोमम् इत् मा सुन्वन्त भदुर्थं सोममेवाभिपुण्वन्त सन्त यूय मामिन्द्रम् याचत प्रार्थयध्वम् वसु धनम्, नान्येन प्रकारेण । सोम एव प्रिय तेनैवाहम् भाराधित सन् दृष्टाहटफल प्रयच्छामि नाश्येन प्रकारेणेत्यर्थ | तरिम मे मम सख्ये सखिकर्मणि सोमाभियवलक्षणे मदर्थें वर्तमाना सन्त न रिपाधन न रिष्यथ न कदाचिदपि विरुदयय यूयम् कर्मक्षयेणेत्यर्थ ॥ ५ ॥ , २४७० चेङ्कट० अहम् इद्र न पराजितो भवामि आत्मीयम् धनम्, न व मृत्यवे अवस्थितो भजामि वदा चित् । मोमम् सुन्वन्त यूयम् माम् धनम् साचत । न मे मनुष्या I सख्य यूयम् रिष्टा भवधेति ॥ ५ ॥ अ॒हमे॒ताञ्छास॑सतो॒ द्वाद्धेन्द्रं॒ ये वने॑ यु॒धयेऽकृ॑ण्वत । आ॒ह्वय॑मान॒ अव॒ हन्म॑नाहनं ह॒कहा बद॒न्मन॑मस्पुर्नप॒स्विन॑ः ॥ ६ ॥ अ॒म् | ए॒तान् । शास्त्र॑सत । द्वाऽवा॑ इन्द्र॑म् | ये । बज॑म् | यु॒धये॑ । अकृ॑ण्यत । आ॒ह्वय॑मानान् । अवं॑ | हम॑ना । अ॒हन॒म् । इ॒ळ्हा | उद॑न् । अन॑म॒स्यु | न॒म॒स्विन॑ ॥ ६॥ 1 उनीघ० यच्छब्दयोगाइ द्वितीये पादे व्यायारम्भ वियते । इन्द्रम् माम् ये शत्रव वज्रम् अन्तर्णीतमस्वर्धमेतन्" । वज्रवन्तम् युधये युद्धाय अकृण्वत कृतवन्त आत्मना सह योधितवन्त इरपर्य अहम् इन्द्र यान् एतान् शत्रून् शाश्वसत 'श्वस प्राणने' । अत्यर्थ वसत ' अतिप्राणिन महाबानित्यर्थ द्वाद्वा द्वौदावपि सयुक्तान् बहूनपि समुदितान् 'प्रगत्मान् अभीकान् श्वसत ' इत्यर्थ हन्मना > प्राणत . इत्यर्थ आदयमानान् युद्धार्थम् आह्वयत ● 1 इननेन वज्रेणेत्ययं अव अन्नम् अवदायोद्यम्य बन्न इतवानस्मि हा स्टानि निवार हननाद्यभिभवयाक्यानि" बदन्" भाषमाण अनमम्यु मनमनशील अनमनस्वभाव इत्यर्थ, नमनवत अद्राक्षेपवत" इत्पर्य, अथवा अनमस्यु सन्ध्यर्थम् अनमनशील नमम्बिन मध्यर्थ नमनवत्र इति अष्टमाष्टके प्रथमाध्याये पञ्चमो वर्ग ॥ 1 भूजे · उद्द्रीय० अहम् एतान् भरपन्त असत इन्द्र द्वन्द्व, ये भमो माम् इन्द्रम् वहिन युद्धार्धम् अञ्चत अभ्यगरसन् तान् आदयमानान्" बज्रेण अव अद्दनम् एष्टानि वचनानि चदन् भनमनशीट नमनेवस ॥ ६ ॥ १३ 1. नारिमज्ञि. २ माचन त्रिअनन्त्र वि ५६ तमूको मन् महावि मूडा १४. १०. भरदय मूको ३३ नारित मू * fta* ८ ८, प्रग मैं अभीको बस 1 मु 17. मूत्रो १२० चमिशनयानि को १५.१९ नाम धे