पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४४ ऋग्वेदे सभाष्ये [ अ ८, अ ३, व १९. इति यास्क ( १०,३०)। हटा टष्टा माहतैर्युक्त " तिग्मेषव आयुधानि संशिश्यन्तः अभि प्र गच्छन्तु शत्रूनू प्रति अभिरूपा अग्निकर्माण, यद्वा सन्नद्धा कवचिन इति ॥ १ ॥ अ॒ग्निरि॑व मन्यो त्बिपि॒तः स॑हस्व सेनानीनैः सहुरे हुत ए॑धि । ह॒त्वाय॒ शत्रून् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्य ॥ २ ॥

  • अ॒ग्नि ऽइ॑व । म॒न्यो॒ इति॑ । त्षि॒षि॒न । स॒स् । सेनाऽनी । न । सहुरे । हु॒त । ए॒धि॒ ।

ह॒त्वाय॑ । शत्रून् । वि । भ॒ज॒स्व॒ द॑ । मृध॑। नु॒द॒स्व॒ ॥ २ ॥ घेङ्कट० अग्नि इव मन्यो | ज्वलित अभिभव शत्रून् । सेनानी | अस्माकम् सहनशील। हूतः" भव । हत्वा शत्रून वि भजस्व द्धनम् अस्माकम् | अस्माक बलं कुर्वन् वि नुदस्व शत्रूनू ॥ २ ॥ 1 । ३ सह॑स्य मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रून् । उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुधे व॒शी वशे नयस एकज त्वम् ॥ ३ ॥ सह॑स्व । म॒न्यो॒ इति॑। अ॒भिऽमा॑तिम्। अ॒स्मे इति॑ रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒धि॒ । शभू॑न् । प्रम् | ते | पाज | ननु । आ । रु॒रुध्धे॒ | व॒शी | वश॑म् | नयसे | एकऽज | लम् || ३ || घेङ्कट० अभिभव मन्यो ! अभिगन्तारम् अस्माकम् । रुजन् मृणन्' प्रमृणन् न् प्र इहि शनून् । उग्रम् तव बलमिह केचन मनु आ रन्धते । तथा सम्भवति वशी वशम् नयसे सर्वम् स्वम् मसहाय' ॥ ३ ॥ ए बहुनाम॑सि मन्पनीद्वि॒तो निशँनिशं यु॒धये॒ सं शि॑िशाधि । अकृ॑त्तरु॒क् त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषे॑ पि॒ज॒याय॑ कृण्महे ॥ ४ ॥ एक॑ । ब॒हुनाम् । अ॒सि॒ । म॒न्यो॒ इति॑ । ई॒जित | निस॑मनिशम् | यु॒धये॑ । सम् । शि॒शाधि । अकृ॑त्त॒ऽरु॒क् । त्वया॑ । य॒जा । व॒यम् । द्यु॒ऽमन्त॑म् | घोष॑म् | वि॒ऽज॒याय॑ | कृ॒ण्ड़े ॥ ४ ॥ घेइट० एक यहूनाम् भवसि पर्याप्तस्वम् मन्यो । स्तुत । विश-विशम् अस्मदीयां योधनाय तीक्ष्णीकुरु । अध्छिनदीसे! त्वया सहायेत वयम् दीप्तिमन्तम् सिंहनादम् विजयार्थम् कुमे स्वयाधिष्टिवा इति ॥ ४ ॥ वि॒ज॒प॒दिन्द्र॑ानवोऽस्माऊँ मन्यो अधि॒पा भ॑वे॒ह । प्रियं ते॒ नाम॑ सहुरे गृणीमसि विद्या तमुत्सं यत आब॒भूच॑ ॥ ५ ॥ निगमोऽय था (१,१०) द. २.वि. ६ प्राः ि ● वि बेहो मिि 4. भमिि ८८.