पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८४, मै ६ ] दशमं मण्डलम् ३६४५ 'बिजेपऽकृत् । इन्द्र॑ःऽइव । अ॒न॑व॒ऽव॒त्र' । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपाः । भव । इ॒ह । प्रि॒यम् । ते॒ । नाम॑ । स॒हुरे॒ । गृ॒र्णाम॑सि॒ । वि॒द्म । तम् । उत्स॑म् । यत॑ । आ॒ऽव॒भूय॑ ॥ ५ ॥ घेङ्कट० विजयस्य कर्ता इन्द्रः इव अनवमानां वचनानां वक्ता अस्माकम् मन्यो । रक्षकश्च भव अन्न | प्रियम् ते नाम सहनशील ! उच्चारयामः । विद्म तम् उत्सम् यतः बलात् आबभूथ इति ॥ ५ ॥ र आभू॑त्या सह॒जा वि॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् । ऋत्वा॑ नो॒ मन्यो स॒ह मे॒धैधि महाध॒नस्य॑ पुरुहूत संसृद्धिं ॥ ६ ॥ आऽभू॑त्या । स॒ह॒ऽजाः । च॒न॒ । स॒ायक । सह॑ः । वि॒भषि॑ । अ॒भि॒ऽभू॒ते॒ । उत्ऽत॑रम् । क्रत्वा॑ । नः॒ । म॒न्यो॒ इति॑ । स॒ह । मे॒दी । ए॒धि॒ । म॒ह॒ाऽव॒नस्य॑ । पुरु॒ऽहुत॒ । स॒म्ऽसृजि॑ ॥ ६ ॥ बेङ्कट० लाभूतिः अभिभवः तथा सहप्रादुर्भूतस्त्वं बलवन् ! शत्रूणाम् अन्तकर!" बलं धारयसि अभिभावुक ! उद्गततरम्' । कर्मणा सह अस्माकम् मन्यो । स्निग्धः भव युद्धस्य पुरुहूत | संसर्गे ॥६॥ संसृ॑ष्ट॒ धन॑मु॒भये॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्त॒ वरु॑णश्च म॒न्युः । भियं॒ दधा॑ना॒ा हृद॑येषु॒ शत्र॑व॒ः परा॑जितास॒ो अप॒ नि ल॑यन्ताम् ॥ ७ ॥ सम्ऽसृ॑ष्ट॒म् । धन॑म् । उ॒भय॑म् । स॒मूऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्त॒म् । वरु॑णः । च॒ | म॒न्युः । भि॒िर्य॑म् । दधा॑नाः । हृद॑ये॒षु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्त॒म् ॥ ७ ॥ 1 घेङ्कट आनीय संसृष्टम् उभयम् अपि धनम् समानीतम् अस्मभ्यम्' दत्ताम् वरुणः च मन्युः च समानीयैकीभूतम् अरमम्यम् दत्तामिति । भियम् दधानाः हृदयेषु शत्रवः पराजितासः अप नि लयन्ताम् इति अपनिलीना' भवन्विति ॥ ७ ॥ " इति अष्टमाष्टके तृतीयाध्याये एकोनविंशो वर्गः ॥ अ. वि. [८५] "सावित्री सूर्या ऋषिका १०५ सोमो देवता, ६-१६ सूर्यादिव १७ देवाः, १८ सोमाकौं, १९ चट्टसा ३८-३८ नृशं विवाहमन्त्रा भाशीःप्रायाः, २९.३० वधूनाम:- संस्पर्शनिन्दा, ३१ दम्पत्योर्यक्ष्मनाशनम् ३२-४७ सूर्या सावित्री | अनुष्टुप् छन्दः; १४, १९-२१, २३, २४, २६,३६,३७,४४ त्रिष्टुभ ; १८, २७, ४३ जगत्यः ३४ उरोबृद्दती । स॒त्यनोत्त॑भता॒ भूमि॒ः सूर्ये॑णोत्त॑भता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्तष्ठन्ति दि॒वि सोम॒ो अधि॑ चि॒तः ॥ १ ॥ अ'. ४. आहूत्यानिः वि ८. रमन् वि. ९. पनीः १-१. निगमोऽयं या. (६,२९) द. २. कवि अ'. ३० वहां वि ५. 'त्रूणामकरण वि' क्ष', ६. तर वि ७. सोमा मूको. १००१०. नास्ति मूको.