पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये स॒त्येन॑ । उत्त॑भिता । भूमि॑ । सूर्येण । उत्त॑भिता । द्यौ । ऋ॒तेन॑ । आ॒दे॒त्या । नष्ट॒न्ति॒ । दि॒न । सोम॑ । अधि॑ । श्रि॒त ॥ १ ॥ घेट० कात्यायन ! --- -'सत्येन सप्तच वारिंशत् सावित्री सूर्यात्मदैवतमानुष्टुभम् । पञ्चभि सोममस्तीत, पराभि स्वविवाह, मप्तदस्या देवान् परया सोमार्थी, परया चन्द्रमस, परा नृर्णा' विवाहमात्रा आशी प्राया, परा दद्दीति द्वे वधूवास सम्पर्शमा चिन्यौ', पराय मनाशिनी दम्पयो (ऋअ २,८५) इति । ब्रह्मणा अघ स्थितेन उत्ताभता भूम | सुर्येण उत्तभिता यो । यज्ञेन' धृता निष्ठन्ति आदिया । दिवि सोम अधिनिन इति स्व पति सूर्यास्तौति ॥ १ ॥ सोमे॑नादि॒त्या व॒लिन॒. सोमे॑न पृथि॒वी म॒हो । अयो॒ो नक्ष॑नाणामे॒पामु॒पस्यै॒ सोम॒ आहि॑तः ॥ २ ॥ सोमे॑न । आ॒दि॒त्या । ल । सोमेन | पृथि॒वी 1 मही। अयो इति॑ । नक्ष॑त्राणाम् । ए॒पाम् । उ॒पस्थे॑ । सोम॑ । आऽहिंत ॥ २ ॥ चेकूट० सोमेन पोतेन आदित्या बलिन 1 सोमन यज्ञस्य धारकेण पृथिवी महती भवति । अपि च अयम् सोम नक्षलाणाम् एपाम् उपस्थाने अन्तरिक्षे आहित ॥ २॥ सोमं॑ मन्यते पपि॒वान् यत् सं॑षि॒षन्त्योप॑धिम् । सोम॒॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥ ३ ॥ सोम॑म् । म॒न्यते॒ । पपनान् | यत् । सम्ऽपिंषन्ति । ओष॑धिम् । सोम॑म् । पम् । ब्रह्माणि॑ । वि॒दु | न | तस्यै | अ॒ञ्जाति॒ | व | च॒न ॥ ३ ॥ [ अ ८, अरे, व २०० पेट० सोमप सोमोऽयमिति मन्यत, यस्मृत्विनो यज्ञ सोमस्य विप्रेभ्यो जाताम् ओषधिम् सम् पिंर्वात | सोमम् यम् दिवि स्थित ब्राह्मणा नानन्ति, न धम् का चित् अनात । यास्कम्स्वाह- ‘मोम म यते पत्रिवान् यत् सन्त्योपविमतवृथासुतम् असोममा । सोम य ब्रह्माणो विदुरिति । न तस्यानात कश्चनाऽयज्वा ( ११, ४) इति ॥ ३ ॥ आ॒च्छाद्व॑घनैर्गुपि॒तो नहि॑तैः सोम रक्षित' । ग्रामच्छृण्वन् ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑नः ॥ ४ ॥ धाने पि॒त माना॑न् । इत् । च॒ष्यन् । १ "यनशि 'ब बाते । सोम स 1 न |ते | अश्नानि॒ । पात्र ॥ ४ ॥ २२

परास्त्री पूि ६ गये दि ३० राम त्रि भ', 'मोन्यदि',