पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८५, मं ५ ] दशमं मण्डलम् ३६४७ पेट० भाच्छविधानैः आच्छादकानि विधानानि येषां विद्यन्ते तैर्गुप्तः तथा बृहद्भिः स्वानादिकैः' तैर्गन्धर्वैः सोम ! परि-रक्षितः स्वम् । 'एते वा अमुष्मिलोके सोममरक्षन्' (तै ६,९,१०,५ ) इति ब्राह्मणम् । प्राणाम् अभिपत्रप्रवृत्तानां शब्दम् शृण्वन् तिष्टसि न त्वाम् अनाति पार्थिवः । 'चन्द्रमा के सोमो देवानामन्नं तं पौर्णमास्यामभिपुष्वन्ति' ( मात्र ११, १, ५, ३ ) इति वाजसनेयकं ब्राह्मणम् ॥ ४ ॥ यत् त्वा॑ देव प्र॒पव॑न्ति॒ तत॒ आ प्या॑यसे॒ पुन॑ः । वा॒ायुः सोम॑स्य रक्षि॒ता समा॑न॒ मास॒ आकृ॑तिः ॥ ५ ॥ यत् । त्वा॒ा । दे॒व । प्र॒ऽपिव॑न्ति । तत॑ः । आ । प्या॒ायसे॒ । पुन॒रिति॑ । वा॒युः । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मासैः । आकृ॑तिः ॥ ५ ॥ वेङ्कट० देव ।" 'सोम ! यदा त्वाम् पौर्णमास्यामभिषुत्य देवाः प्रपियन्ति यावदपरपक्षम्, ततः अमावास्यायाः पुनः वृद्धो भवसि । तस्य तव वायुः रक्षिता १० भवति रसमनुप्रयच्छन् । सोऽयम् मासः सोमः संवत्सराणाम् आकृतिः भवति । कालस्य व्यवच्छेदकः । यद्वा व्यवच्छेदानि ऋतुरिङ्गानि समा" नयनिति ॥ ५ ॥ " इति अष्टमाष्टके तृतीयाध्याये शो वर्गः ॥ रैम्या॑सी॑द्नु॒देयो॑ नाराश॒सी न्पोच॑नी | सूर्याया॑ भ॒द्रमद्वास॒ो गाथ॑ये॑ति॒ परि॑ष्कृतम् ||६|| रैमो॑ । आसीत् । अ॒नु॒ऽदेयीं । नाराशंसी । नि॒ऽओच॑नी । सु॒र्याया॑ः । भ॒द्रम् । इत् । वास॑ः । गाथ॑या । ए॒ति॒ । परि॑ऽकृ॒तम् ॥ ६ ॥ वेङ्कट० 'रैमी: शंसन्ति रेभन्तो वे देवाः' ( ऐवा ६, ३० ) इति विहिता ऋविशेष रैम्य" इति । 'प्राता लम्' ( ऋ १, १२५, १ ) इत्यादिका मनुष्याणां स्तुतयो नाराशंस्यः प्रसिद्धाः गाथाः ब्राह्मणप्रतिपादिता.५। मद्विवादे रैभी आसीत् अनुदेयी । योढाया अनुसखी साऽनुदेषी | नाराशंसो न्योचनी दासी । उचतिः सेवाकर्मा | सूर्यायाः कल्याणम् वासः गाथया संस्तुतम् परिधानाय गच्छति । तत् सूर्या पर्यंधत्तेति ॥ ६ ॥ चितिंरा उप॒बर्हेणं चक्षुरा अ॒भ्यञ्ज॑नम् । द्यौर्भूमि॒ः कोश॑ आस॒द् यदया॑त् सूर्या पति॑म् ॥ ७ ॥ चित्र्त्तिः । आ॒ः । उ॒प॒ऽबई॑णम् । चक्षु॑ः । आः । अ॒मि॒ऽअञ्जनम् । यौः। भूमि॑ः । फौश॑ः । आ॒स॒त् । यत् । अया॑त् । सूर्या । पति॑म् ॥ ७ ॥ ५. ते 3. विविधानि त्रि. २. नास्ति वि. ३. ' वि' अ'. ४. स्थानाधिक्ये मूको. भूको. ६. चन् वि; विन विश'. ● देव दि अ. ८-८. अमिष्टुतं वि . ९. 'घुत्य विभ. १०. मर्पिता वि. 11. रम मुको. १२-१२. नास्ति मूको. १३. नास्ति वि. अ. म. १५ झणमसिद्धाः वि स १४. "म्य वि ४५६