पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४८ ऋग्वेदे समाध्ये [ अ ८, अ ३, व ११. ० वित्ति देवता आ' आमोत् अर्हणम् । चणु आमीत् अभ्यजनम् आञ्जनम् अत्राऽम्यञ्जनम् उक्तम् । वृत्रस्य कनीनिका परापतत् । तव्र निककुनाम पर्वतोऽभवत् । तेन वैककुदेन आञ्जनेन सजातीयेन चक्षुपी आञ्जते । तच्चक्षुरेवाऽऽञ्जनम् आसीदिति । द्यावापृथिव्यौ धनाधिष्टाने अनुय धनम् आस्ताम् । यदा अगच्छत् सूर्या पतिम् सोममिति ॥ ७ ॥ स्तोमा॑ आसन् प्रति॒धय॑ः कु॒री छन्द॑ ओप॒शः। सूर्याया॑ अ॒श्विना॑ च॒राग्निरा॑सीत् पुरोग॒वः ॥ ८ ॥ स्तोमा॑ । आ॒स॒न् । प्र॒ति॒ऽषयं॑ । कुरोर॑म् । छन्द॑ । ओप॒श । सु॒यायो॑ । अ॒स्नना॑ । व॒रा । अनि । आसीत् । पुर् ऽगब ॥ ८ ॥ V वेङ्कट० स्तोमा 'आसन् अभवन् अनस प्रतिषय | बुरीरम् नाम छन्द अनस ओपश अभवत् । येन उपशेरते सभापत सूर्याया अविना बरा अभवताम् । अग्नि आमोत् पुरोगन्ता | पूर्वमेव प्रस्तावाद्यर्थं गच्छति स पुरोगव ॥ ८ ॥ सोमो॑ वधूपुर॑भवद॒श्विना॑स्तामु॒भा व॒रा । सूर्या यत् पत्ये॒ शंस॑न्ति॒ मन॑सा सवि॒ताद॑दात् ।। ९ ।। सोम॑ । पृ॒षु॒ऽयु । अ॒म॒व॒त् । अ॒श्विना॑ । आ॒स्त॒ाम् । उ॒भा । व॒रा । स॒र्या॑म् । यत् । पत्ये । शस॑न्तीम् । मन॑सा । स॒रि॒ता । अद॑दात् ॥ ९ ॥ बेट० मोम वधूकामो वर अभवत्, अश्विनी आस्ताम् उभौ बरौ, सूर्याम् मनिता यदा पत्ये शमन्तीम् प्राप्तयौवनामित्यर्थं मनसा सहशाय वराय सोमाय प्रादात् दुरसञ्चकारेति ॥ ५ ॥ , मनो॑ अस्या॒ अन॑ आस॒द् द्यौरा॑दु॒त च्छ॒दिः । शु॒वाय॑म॒वाहा॑वास्ति॒ यदया॑त् सूर्या गृहम् ॥ १० ॥ मन॑ । अ॒स्य । अने॑ । आसीत् । यो । आमीत् । उ॒त । हृदि । शुक्रौ । अ॒न॒ड्वाशे॑ । आ॒स्ता॒म् । यत् । अया॑त् । सूर्या | गृ॒हम् ॥ १० ॥ येइट० शीमगम्' मन भवति, सत् स्वशिन अस्था अन आगन्, यो आसीत् सर्वस्य जगत श्री स्थानसदि सूर्याचन्द्रमो अनट्वाही आस्ताम् येन अनसा अयान् सूर्या" पतिगृहम् ॥ १० ॥ "इति अष्टमाटके तृतीयाध्याये एक वर्ग 11 1 धना विभः इनसनमियाका मनुष्या... """ मन्ननम विवि ५५ स्वस्थान यूको. 9. 274 ft मूडा. • ft' **. ८ १२.१२. माहित] मूडझे 11. 5 ² ² दि 1. मास्ति दि.