पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८५ मे ११ ] दशम मण्डलम् ऋ॒क्स॒ामाभ्या॑म॒भिहि॑तौ गावो॑ ते साम॒नावि॑तः । श्रोत्रे॑ ते च॒क्रे आ॑स्ता॑ दि॒वि पन्था॑श्वराच॒रः ॥ ११ ॥ ऋ॒क्ऽस॒माभ्या॑म् । अ॒भिऽहि॑तौ । गाव । ते॒ । स॒मनो॑ौ । इ॒त॒ । श्रोत्र॑म् । ते॒ । च॒क्रे इति॑ । आ॒स्ता॒म् । दि॒नि । पन्या॑ । चराचर ॥ ११ ॥ बेशर ऋक्सामाभ्याम् अभिधानीमूताभ्याम् अभिहितौ गायौ ते सूर्याचन्द्रमसौ' गच्छत । श्रोत्रम् चक्राकार दैव त्वदीयस्यानस चक्रम् अभवद् द्विधाभूतम् । दिवि मार्ग अभवद् अत्यन्त गमनसाधनम् ॥ ११ ॥ समानगमनौ शुर्ची ते चक्रे त्या व्यानो अक्षु आह॑तः । अनो॑ मन॒स्मये॑ सूर्यारो॑हत् प्रय॒ती पति॑म् ॥ १२ ॥ शु॒च॒ इति॑ । ते॒ । च॒क्रे इति॑ । य॒त्या । वि॒ऽआ॒न । अदा॑ । आऽहं । अन॑ । म॒न॒स्य॑म् । सूर्या । आ । अ॒रोह॒त् । प्र॒ऽय॒ती । पति॑म् ॥ १२ ॥ चेङ्कट० शुद्धे धोत्रे तव अनस नके अभवता गच्छन्त्या । व्यान च सर्वेचा भाराणा धारक स्वाशेन अक्ष अभूत् आहत । इत्य मनसा अन्यैश्च देवे सह निर्मितम् अन सूर्या आ भरोहत् प्रगच्छन्ती पतिम् इति । १२ ॥ सूर्याय वह॒तुः प्रागा॑त् सवि॒ता यम॒गसृ॑जत् । अ॒घासु॑ हन्यन्ते॒ गावोऽर्जुन्योः पर्य॑ह्यते ॥ १३ ॥ सूर्याय । वह॒तु । प्र । अगा॒ात् । सवि॒ता । यम् । अ॒वऽअसृ॑जत् । अ॒धासु॑ । इ॒न्य॒न्ते । गावं॑ । अर्जुन्यो । । उ॒ते॒ ॥ १३ ॥ ३९४९ वेङ्कट० से माय प्रदित्सिताया सूर्याया वहतु प्रागेव अगच्छत्, सविता यम् वहतुम् अवासृजन | क्षया मघा भन्त | या सोवत्रा दत्ता गाव सोमगृह प्रति तास्तु अघासु मघासु दण्ड हयते प्रेरणाय । अयोत्तग्यो फल्गुम्यो परि उहाते सवितु सोमगृह प्रति नीयत इति । 'मघाभिर्गावो गृह्यन्ते' ( आपट १, ३, १ ) इत्यन्येषा पाठ इति ॥ १३ ॥ यद॑श्विना पु॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सूर्य॑या॑ः । विश्वे॑ दे॒वा अनु॒ तवा॑मजानन् पुनः पि॒तरा॑ववृणीत पू॒पा ॥ १४ ॥ 1. सूर्यच' वि. २. मनौ समानगमनी वि' अ. ५९ संहितायामिहतुमवासचत्य विम २. यस्मा विस ठा दि. ३ नास्ति विभ ४ सूर्या दि* स ७७ दास्वाहतास्मासुवि, तावाद-