पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ८ अ ३, व २२, यत् । अ॒श्वना । पृ॒च्छमा॑नौ । अयतम् | त्रि॒ऽच॒णि॑ । ब्र॒ह॒तुम् | सुर्यायः ॥ त्रि॒िश्वे॑ । दे॒वा । अनु॑ । तत् । वाम् | अजानन् । पुत्र । पि॒तरौ । अवणीत | पूपा ॥ १४ ॥ वेङ्कट० यत् अश्विना | पृच्छन्तौ प्रष्टु सवितारम् अयातम् जिचक्रेण विवाहम् सूर्याया। तदानीम् विवे देवा वाम् अनु अजानन् सवितार प्रति गच्छन्तौ इति । तथाऽश्विनो पुत्र पूषा गमनाय तो अनृणीत इति ॥ १४ ॥ यदया॑तं शु॒भस्पती वरे॒यं सूर्यामुप॑ । क्कै च॒क्रं वा॑मासीत् च॑ दे॒ष्ट्राय॑ तस्थथुः ॥१५॥ यत॒ । अया॑तम् । शु॒भ॒ । प॒ता॒ इति॑ । व॒रेऽयम् । सूर्याम् । उपे 1 क्च॑ । एक॑म् । च॒क्रम् । वा॒म् । आ॒स॒त् । च॑ दे॒ष्ट्राय॑ । त॒स्थुषु ॥ १५ ॥ । चेङ्कट० यत् अयातम् उदकस्य पती । वरैर्याच्यम् पितरम् सूर्याम् उद्दिश्य । तयोर्भवतो सम्प्रति दृश्यमानमिद तृतीयम् चकम् पुरा क आसीत् । क वामू युवा दानाय प्रवृत्तौ तस्थथु इति निवासमश्धिनो पृच्छति ॥ १५ ॥ " इति अष्टमाष्टके तृतीयाध्याये द्वाविंशो वर्ग ॥ " द्वै ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋत॒था वि॑दुः । अथैने॑ च॒क्रं यद्गुहा तद॑द्ध॒तय॒ इहि॑दुः ॥१६॥ ठँ इति॑ । ते॒ । च॒क्रे इति॑ । सुर्ये । ब्र॒ह्माणि॑ ऋ॒त॒ऽया | विदु । अथ॑ । एक॑म् । च॒क्रम् । यत् । गुहा॑ । तत् । अ॒द्धात्तये॑ । इत् । वि॒दुः ॥ १६ ॥ वेङ्कट० "अथ स्वयमेव ' 'स्वात्मान प्रति सूर्यो यदति । हे सुर्ये ! तव प्रज्ञाते "पुरापिष्चक्रे चन्द्रसूर्यात्म के ब्राह्मणा ऋतुपु निविष्टे जानन्ति । अथ यत् तृतीयम् चक्रम् सवत्सरात्मक गुड़ाया निहितम् तत् अद्धालय एव जानन्ति । मेधाविनामैतत् (निघ ३, ०५ ) । ये परोक्षमपि जानन्ति प्रज्ञानेन, स एव ज्ञान-तीति ॥ १६ ॥ सूर्याये॑ दे॒नेभ्यो॑ मि॒त्राय॒ वरु॑णाय च | ये भू॒तस्य॒ प्रचे॑तस ह॒दं तेभ्यो॑ऽर॒ नमः॑ ॥ १७॥ सुर्याने॑ । दे॒वेभ्य॑ । मि॒नाय॑ । बरु॑णाय । च॒। 1 भुतस्थे । प्रचैतस । इ॒दम् । तेभ्य॑ । अ॒म् । नम॑ ॥ १७ ॥ येड.ट० सूर्यपध्ये देवेभ्यः मित्राय महणाय ६० ये भूतमातस्य सुमतयो " भवन्ति दातुं धनम्, तेभ्यः अहम् भवरम्, नम इति ॥ १७ ॥ इदम् पूर्वाप॒रं च॑रतो मा॒ाय॑यै॒तौ शिशू मीठ॑न्तो॒ परि॑ यातो अध्व॒रम् । निश्वा॑न्य॒न्यो वन॑नाभि॒चष्ट॑ र॒न्वि॒दध॑आयते॒ पुन॑ः ॥ १८ ॥ १. सू वायरि १. ५ १६. स्वारमा पनि वि वि.४४ ३.न्ति विभ', ● पुरा भि. माहित जूको, ८. मास्ति ि नहिं लीनभाय. १०.१०. विशावरणयाः मूही. ११-११. भवन्ति मनमिह दि .