पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८५, मे ३३ ] दशमं मण्डलम् ३६५५ सु॒म॒ह॒लीरि॒यं॑ व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा॒ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ।।३३।। सुडमङ्गली । इ॒यम् । व॒धू । इ॒माम् । स॒मूडए॒ते । पश्य॑त । सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ | अर्थ | अस्त॑म् | वि । परा॑ | इत॒न॒ ॥ ३३ ॥ वेङ्कट० शोभनमगा इयम् वधूः। इमामू समेत पक्ष्यत च । अस्यै सौभाग्यम् दत्वा अथ यथायथ रुवं हव गृहम् प्रति गच्छत ॥ ३३ ॥ त॒ष्टमे॒तत् ककमे॒तद॑पा॒ष्ठव॑ने । सूर्या यो ब्रह्मा वि॒द्यात् स द्वायमर्हति ॥ ३४ ॥ तु॒ष्टम् । ए॒तत् । कटु॑कम् । ए॒तत् । अ॒पा॒ष्ठऽव॑त् । नि॒षस॑त् । न । ए॒तत् । अत्त॑वे । सूर्याम् । य. । ब्र॒ह्मा । वि॒द्यात् । स । इत् । वार्धुऽयम् । अर्हति ॥ ३४ ॥ चेङ्कट० दाहजनकम् कटुवम् च एतत् अपाष्टवत् । अपाष्टम् अपस्थितम् ऋजीयं तद्वत् । विधवत् न एतत् अत्तव्यम् । सूर्याम् य ब्राह्मण जानाति, स एव एतद्वधूवस्त्रम् अर्हति । अन्यस्तु प्रतिगृह्णानः प्रत्यवेति, यथाsपैयं पीत्वेति । 'चरितव्रत सूर्यावदे वधूवस्त्र दद्यात् ( आग ६, २० ) इति विवादे आश्वलायन | सर्वेया मन्त्राणा गृह्ये ज्ञातव्यो विनियोग इति ॥ ३४ ॥ आ॒शस॑नं॑ वि॒शस॑न॒मथो॑ अधिवि॒कते॑नम् । सूर्याया॑ः पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु नु॑न्वति ॥ ३५ ॥ आ॒ऽशस॑नम् । त्रि॒ऽशस॑नम् । अथो॒ो इति॑ । अ॒धि॒ऽनि॒कते॑नम् । सु॒र्या॑या॑ । प॒श्य॒ । रू॒पाणि॑ । तानि॑ । ब्र॒ह्मा | तु । शृ॒न्ध॒ति॒ ॥ ३५ ॥ घेङ्कट० यासासि अवस्थितान्याशसनादीनि सूर्याया रूपाणि भवन्ति । पुरा सूर्या आत्मशरीरे स्थितानि' विदधे वासांस्यमद्गलानि । तानि रूपाणि सूर्याविद् ब्राह्मण एव तस्माद्वासस अपनयति । तन्न आशसनम् तुषाधानम् चान्यवर्णं भवति । विरासनम् शिरसि निधीयमानम् । तादर्श दुशान्ते* निधीयमानम् अधिविर्तनम् यत् निधा वासो निकृन्तन्ति इति ॥ ३५ ॥ इति भएमाष्टके तृतीयाध्याये पड्‌विंशो धर्म गृभ्णाभि॑ ते सौभग॒त्वाय॒ हस्ते॒ मय॒ा पत्या॑ ज॒रद॑ष्टि॒र्यथासः । भगो॑ अर्य॒मा स॑वि॒ता पुरे॑धि॒र्मह्यं त्वादुर्गार्हपत्याय दे॒नाः ॥ ३६ ॥ गृ॒म्णामि॑ । ते॒ । सो॑भू॒ग॒ऽत्वाय॑ । ह॒स्त॑म् । मया॑ । पया॑ । ज॒रऽअ॑ष्टि । यथा॑ । अस॑ । भनँ । अ॒र्य॒मा 1 स॒त्रि॒ना । पुरैम्ऽधि]] मह्य॑म् । वा॒ | अ॒ । गाईंपत्याय | दे॒वा ॥ ३६॥ । ४ दान्जे मूहो. १. ५०५ नास्ति मूको मूको २ मामवि वि पाशमि विभ ३ अन्ननानिि