पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८५, मं ४१ ] दशमं मण्डलम् सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒वो॑ द॑द॒ग्नये॑ । र॒यिं च॑ पु॒त्राँवा॑दाद॒ग्निर्म॑ह्य॒मथो॑ इ॒माम् ॥४१॥ सोम॑ः । द॒द॒त् । ग॒न्ध॒र्वाय॑ । गुन्धर्वः । द॒द॒त् । अ॒ग्नये॑ । र॒यिम् । च॒ । पुत्रान् । च॒ । अ॒ात् । अ॒ग्निः । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥ ४१ ॥ चेङ्कट० सोमः प्रयच्छतु गन्धवीय धान्धर्वः प्रयच्छतु' अनये । रयिम् च पुनान् च प्रयच्छतु अभिः महाम् अथो इमाम् च ॥ ४१ ॥ इ॒हैव स्तं॒ मा वि यो॑ष्टि॒ विश्व॒मायु॒र्य॑श्नुतम् । क्रीन॑न्तौ पुत्रैर्नप्ट॑भि॒मद॑मान॒ स्वे गृ॒हे ॥४२॥ इ॒ह । ए॒व । स्त॒म् । मा | वि । यो॑ध॒म् । विश्व॑म् | आयु॑ः । वि । अ॒स्नु॒त॒म् । क्रीन्तौ। पु॒त्रैः । नप्तृ॑ऽभिः । मोद॑मानौ । स्त्रे । गृ॒हे ॥ ४२ ॥ वेङ्कट० इह एव भवत्तम् । मा पृथग्भूतम् । विश्वम् च आयुः वि अश्नुतम् क्रौळन्तौ पुत्रैः पौत्रैश्च स्वे गृहे ॥ ४२ ॥ आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा । अर्दुर्मङ्गलीः पतिलो॒कमा वि॑िश॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ४३ ॥ आ | नः॒ः । प्र॒ऽजाम् | जनयतु । प्र॒जाऽप॑तिः । आ॒ऽजर॒साय॑ । सम् । अ॒न॒क्तु । अ॒र्य॒मा । अदु॑ःऽमङ्गलीः । पति॒ऽकम् । आ । विश | शम् । न॒ः । भुत्र॒ | द्वि॒ऽपदे॑ । शम् । चतु॑ःऽपदे ॥४३॥ वेङ्कट आ जनयतु अस्माकम् प्रजापतिः प्रजाम् | चिरमवस्थानाय सम्भामयतु अर्थमा | सा त्वम् अदुङ्गली: भूत्वा पतिसकाशे आ विश | शम्' चास्माकम् भव द्विपदे चतुष्पदे च | या मङ्गलाचारान् दूषयति सा दुमंहलो, सतोऽन्या सदुद्गलीति ॥ ४३ ॥ अर्घौरचक्षुरप॑तिघ्न्येधि शि॒वा प॒शु॒भ्य॑ः सु॒मना॑ः सुवर्चीः । वर॒र्दे॒वमा स्य॒ोना शं नो॑ भव द्वि॒पते॒ शं चतु॑ष्पदे ॥ ४४ अवॊरैऽचक्षुः । अप॑ति॑िऽघ्न । ए॒धि॒ । शि॒वा ॥ प॒शु॒ऽम्य॑ः । सु॒ऽमनः॑ । सु॒ऽर्चा । वी॒र॒ऽमूः । दे॒वऽमा । स्यो॒ोना | शम् । नः । भव | द्वि॒िऽपर्दे | शम् । चतु॑ ऽपदे ॥ ४४ ॥ पेट० अघोरचक्षुः अपतिनो स भव शिवा पशुभ्यः मुद्दया मुख्या च वीरसू देवानिछन्ती मुखस्य भावयित्री ॥ ४४ ॥ इ॒मां त्वमि॑न्द्र मीढ्वः सुपुत्रां सुभगो कृणु | दशस्यां पुत्राना हि॒ पति॑मैकाद॒शं कृषि ॥ ४५ ॥ 1-1 गच्छन्तु वि २. समवि म. ५५ व भूते . ६६. रामान भर ९.९ मुदाि .. "बारा वि 2. 1. at fa ftf fal.