पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६५८ ऋग्वेदे सभाप्ये इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्न॒॒ । सु॒ऽपु॒नाम् । सु॒भगा॑म् । कृ॒णु । दश॑ । अ॒स्य॒म् । पु॒त्रान् । आ । धे॒हि॒ बेङ्कट० इमाम् एवविधाम् त्वम् इन्द्र | मीट्व । सुपुत्राम् सुभगाम् कुरु | दश घ' पुनान् आ घेहि । तथा कृत्वा पतिम् एकादशम् कृधि इति ॥ ४५ ॥ पति॑म् | एक॒द॒शम् | कृधि ॥ ४५ ॥ सम्राज्ञी वगैरे भर सम्राज्ञी इव॒ भैव । नर्नान्दरि सम्राज्ञी भव स॒म्राज्ञी अधि॑ि दे॒वृषु॑ ॥ ४६ ॥ सम्राज्ञी | वरे । भर | स॒म्ऽराज्ञौ । श्व॒श्याम् । भर् । नना॑न्दर । स॒मूऽराज्ञ् । भ॒व॒ । स॒ऽराची॑ । अधि॑ । दे॒वृषु॑ ।। ४६ ॥ बेङ्कट० श्वशुरादिषु त्वम् सम्राज्ञी भव देणु देवरेध्विति ॥ ४६ ॥ [ अ८ अ ३, ८ १८. एकोनपष्टमध्याय व्याकरोदिति जगतामेकधीरस्य विषये निवसन् सम॑जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नो॑ौ । सं मा॑त॒रिश्वा सं धावा समु॒ देष्ट्री दधातु नौ ॥ ४७ ॥ सम् । अ॒ञ्जन्तु । निश्वे॑ । दे॒वा | सम् | आप॑ । हृद॑यानि । नौ । सम् | मा॒त॒रिश्नो॑ | सम् | धा॒ता । सम् । ॐ इति । देष्ट्र | द॒धातु | नौ ॥ ४७ ॥ येट० मम् गमयन्तु आययो हृदयानि विवे देवा आप च तथा मातरिक्षा धाता सरस्वती च नौ सम् दधातु इति ॥ ५७ ॥ इति अष्टमाष्टके तृतीयाध्याये अष्टाविंशो वर्ग ॥ माधव । सुखम् ॥ १ ॥ इति बेङ्कटमाधवाचार्यविरचिते ऋक्सदिताव्यायाने अष्टमाष्टके तृतीयोऽध्याय ॥ इति ऋग्वेदे सभाप्ये अष्टमाष्टके तृतीयोऽध्याय | ३. मारियो २.१ मारतको ३. वीर रि अस्याम