पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८६, ] दशम मण्डलम् ३६६१ तत्र इन्द्रमिन्द्राणी वदति' अभियोतुम् उपरताभियदा आसन् यजमाना । न च मम पतिम् इन्द्रम् देवम् स्तुवन्ति दुष्टे यज्ञे यम्मिन् उनपदे अमदत् वृषाकपि तव पुत्र स्वामी पुटेषु । 'मरमखा प्रिय विश्वस्मात् मम पति इन्द्र उत्कृष्ट ॥ १ ॥ - परा॒ हरि॑न्द्र॒ धाव॑सि वृ॒पाक॑प॒रति॒ व्यर्थः । नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ निश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ २ ॥ परा॑ । ह । इ॒न्द्र॒ । धाव॑सि । घृ॒षाक॑पे । अति॑ । व्यति॑ । नो॑नो॒ इति॑ । अह॑ । प्र । त्रिन्द॒सि॒ । अ॒न्यत्र॑ । साम॑ऽपीतये | विश्वस्मात् । इई । उनेर ॥२॥ वेट अत्यन्तम् इन्द्र | त्व चलित वृपाकपिम् प्रति धावसि । अन्यत्र सोमपानाय नैव च प्र-गच्छसि | सोऽयम् इन् विश्वस्मात् उत्तर ॥ २ ॥ किम॒यं त्वा॑ वृपाक॑पश्च॒कार॒ हरि॑तो मृगः । यस्मा॑ इ॒र॒स्यसा॑दु॒ न्वयो॑ वा॑ पु॒ष्टि॒मस॒ निव॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ ३ ॥ विम् । अ॒यम् । त्वाम् । वृ॒षाक॑प । च॒ । हरि॑ । । यस्मै॑ । इ॒र॒स्पति॑ । इत् । ऊ॒ इति॑ । नु । अर्थ | वा॒ा | पु॒ष्टि॒ऽमत् । अमु॑ | स्मात् | इन्द्रं | उत्तैर ॥ १ चेङ्कट० किम् अयम् त्वाम् प्रति प्रियम् चार हरितवर्ण मृग । उपाकपि मृगजाति । मस्मै प्रयच्छत्यत्र क्षिप्रम् उदार इव दरिद्वाय पोपयुक्तम् धनम्, यस्त्वम् इन्द्र विश्वस्मात् उत्तर ॥ ३ ॥ यमि॒मं त्वं वृ॒पाक॑पि॑ प्रि॒यमि॑न्द्राभि॒रक्ष॑सि । श्वा न्न॑स्य जम्भप॒दधि॒ कर्णे वराह॒युर्विश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ ४ ॥ यम् । इ॒मम् । त्यम् । वृ॒पाक॑पिम् । प्रि॒यम् । इन्द्र॒ । अ॒भि॒ऽरक्ष॑सि । श्वा । नु । अ॒स्य । ज॒म्भष॒त् । अपि॑ ।। यु । विश्व॑स्मात् । इन्द्र॑ । उत॒ऽतैर ॥ ४ ॥ पेट० यम् इमम् त्वम् वृशम् प्रियम् पुत्रम् | अभिरक्षमि । वाक्षित्रम् नम् अभवतु, अपेको गृह्णातु चराइमिच्छन् । श्वानो होच्छति बराहानिति ॥ ४ ॥ प्रि॒या त॒ष्टानि॑ मे कृ॒पय॑क्तता॒ व्य॑दु॒षत् । शिरो॒ न्य॑स्य रात्रिप॒ न सु॒गं दु॒ष्कृते॑ भुव॒ विश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ ५ ॥ प्रि॒या । स॒ष्टानि॑ । मे॒ । क॒पे । निऽअंता । नि । अदुषत् । शिर॑ । नु । अ॒स्प॒ । रा॒चि॑य॒म् । न । सु॒झन् । दु॒ऽ । भुव॒म् । निस्मात् । इन् । उत्तर ॥ दोपकार वि९. 11 ** एमिट सधुन वि. २. मारित रि