पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६२ ऋग्वेदे सभाष्ये [ अ८, अ४, व १. बेट० प्रियाणि यजमानैः कल्पितानि मे कश्चित् कपि कान्य ज्ञान वि अनन् । ततोऽहं तस्य स्वामिनो अस्य विषये वर्तमान, 'आज्ये वृषाकपे शिरः क्षिप्रम् लुनीयाम् । न सुगम सुखम् अहम् अस्मै दुष्कृते भुवम् | यस्या | मम पतिः इन्द्रः विश्वस्मात् उत्तर ॥ ५ ॥ " इति अष्टमाष्टके चतुर्थाध्याये प्रथमो वर्ग * ॥ न मत् स्त्री सु॑भि॒सत्त॑रा॒ न सु॒याहु॑तरा भुवत् । न मत् प्रति॑िच्यवीयसी न सक्थ्युच॑मीयसी विश्व॑स्मा॒दिन्द्र॒ उत॑रः ॥ ६ ॥ न । मत् । स्त्री । सु॒भसऽतैरा । न । सु॒यानु॑ऽतरा | भुव॒त् । न । मत् । प्रति॑िऽध्यनीयसी । न । सक्थिं । उत्ऽयेमीयसो । विश्व॑स्मात् । इन्द्र॑ | उत्ऽतेरः ॥६॥ वेकऱ० न मत्तोऽन्या स्त्री सुभसत्तरा शोभनकटिप्रदेशा | न च सुपुन्ना अभवद् अत्यन्तम् । याशु पुत्र । 'ददाति महा यादुरी याशूना भोज्या शता' (ऋ १, १२६, ६ ) इति मन्त्र | यहाऽन्ये मैथुनविपयो याशु । न मत्तोऽन्या शरीरस्य पुमांस प्रति अत्यन्त व्यावयित्री न 'चान्या मैथुने अनुगुणम् सक्थि उद्यच्छति ॥ ६ ॥ उ॒वै अ॑स्त्र मुलाभिके॒ यथैवा॒ाद्ग भ॑वि॒ष्यति॑ । भ॒सन्मे॑ अम्व॒ सवि॑ध मे॒ शिरो॑ मे॒ वी॒व हृष्यति॒ विश्व॑स्मा॒दन्द्र॒ उत्त॑रः ॥ ७ ॥ उ॒वे । अ॒म्च॒ । सु॒लाभि॑के॒ । यथा॑ऽइव | अ॒ङ्ग । म॒त्रि॒ष्यति॑ । भ॒सत् । मे॒ । अ॒म्व॒ । सवि॑थ।मे॒ | शिर॑ । मे॒ | निद॑व । हृप्य॒ति॒ि | निश्व॑स्मात् । इन्द्र॑ । उत्त॑र ।७१ वेङ्कट० इन्द्राण्या शप्तो वृषाकपिः ता वदति । उवे इति निपात आभिमुख्यत् स्त्रीणाम् । उ अम्ब! सुलाभे !" यथा त्वया शतस्य भविष्यति, तथेदानी "भसत् बाहुमूलम्" सविध शिर मम वि हृप्यन्ति कम्पन्ते । सम पिता इन्द्रः विश्वस्मात् उत्तर, तव पतिर्वेति ॥ ७ ॥ किं सु॑वाहो स्वद्भि॑ते॒ पृथ॑ष्टा॒ पृथुंजाघने । किं शि॑रपति न॒स्त्वम॒भ्य॑मीपि वृ॒पाक॑ति॒ विश्व॑स्मा॒दन्द्र॒ उत्त॑रः ॥ ८ ॥ किम् । सु॒बाह॒ो इति॑ि सु॒ऽनाहो । सु॒ऽअ॒ह्वा॑रे॒ । पृथ॑स्त॒तो॒ इति॒ पृथ॑ऽस्तो । पृथ॑ऽजघने । किम् । शर॒ऽप॒त्नि॒ । न । त्यम् । अ॒भि । अ॒मी॑षि॒ वृषाक॑पिम् । विश्वेश्मात् ॥ इन्द्रैः । उत्त॑रः ॥ येडर० इन्द्राणीमिन्द्र उपशमयति । किम् शोभनवाहो!" शोभनाङ्गुलिके! पृथुकेशसहाते ! पृथुजघने! शूरपतिके! त्वम् अस्मदोयम् वृषाकविम् अभि-सि यस्य पिता इन्द्र विश्वस्मात् उत्तर ॥ 1-1 मुशन्नमृदुष्यत् पुरा वि. २. त्यस्य वि. ३ वरमाश वि. अ. ४-४. नाहित मूहो. ५ नास्ति वि ६.६ या मेथुने गुण मूको. ७.विवि भ. दिदि ९. १००१० समय बान्य(प) मूल विभ, भवसमूह वि 11 "निर्देशन ि १२. भरमदीपावर मूको, ८. लभे