पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदेसभाध्ये [ अ ८, अ ४, ब घृ॒पा॑कपायि॒ रेव॑ति॒ सुषु॑त्र॒ आदु॒ सु॒स्नु॑पे । घस॑त् त॒ इन्द्र॑ उ॒क्षण॑ प्रि॒यं चित्क॒रं ह॒विर्वश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ १३ ॥ वृषः॑रु॒पायि । रेव॑ति । सु॒ऽपु॒त्रे । आत् । ऊ॒ इति॑ । सु॒ऽस्नु॑षे । धर्म॑व॒ । ते॒ । इन्द्र॑ । उ॒क्षणि॑ । प्रि॒यम् | काचि॒त्रम् | ह॒वि । विश्व॑स्मात् । इन् । उत्त॑र् ॥ ३६६४ 3 बेइट० इन्द्रोऽपि वृषाकपि तस्य पनि । धनवति । शोभनपुत्रे' शोभनस्नुपे' | 'वायुरस्या पुत्रो माध्यमिका वाक् स्नुपा' इति यास्क । प्राश्नातु तत्र अयम् इद्र सस्कृतानुपाता उक्षण अत्र यास्क ( १२, ९ ) -- प्रिय कुरुष्व सुखाचयकर हवि ' इति ॥ १३ ॥ उ॒क्ष्णो हि मे॒ पञ्च॑दश साकं पच॑न्ति वि॑श॒तिम् । उ॒ताहर्म॑नि॒ पोच॒ इदु॒मा कृ॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ १४ ॥ उ॒क्ष्ण. । हि । मे॒ । पञ्च॑ऽदश 1 स॒कम् । पच॑न्ति । वि॑श॒तिम् । उ॒त । अ॒हम् 1 अ॒ग्धि॒ | पीत्र॑ ।इत् । उ॒भा | कुक्षी इति॑ । पृण॒न्ति॒ | मे॒ । निश्व॑स्मात् । इन्द्र॑ । उत॑र् ॥ वेङ्कट० इन्द्रवचनम् | अनया मम पत्न्या प्रेरिता मदर्धम् उक्ष्णः पञ्चदश विंशतिम् च माझ्म् 'पचन्ति । अपि च अदम् अनामि अनम् । उभौच कुक्षो पूरयन्ति मे सोमै । य इन्द्र सर्वस्माद् उत्कृष्ट ॥ १४ ॥ वृष॒भो न ति॒ग्मच॑यो॒ोऽन्तर्गृथपु रोरु॑नत् । म॒न्थस्ते॑ इन्द्र॒ शं ह॒दे य॑ ते॑ सु॒नोति॑ माव॒युरि॑श्व॑स्मा॒दि॑न्द्र॒ उत्त॑रः ।। १५ ।। बृ॒ष॒भ । न । ति॒ग्मऽश्च॑ङ्ग । अ॒न्त । यु॑षेषु॑ | रोत् । म॒न्य । ते॒ । इ॒न्द्र॒ । शम् । हुदै | यम् । ते॒ सु॒नोति॑ । भा॒यु । निश्च॑स्मात् । इन्द्र॑ । उऽन॑र । चेट० यथा तिग्मशुद्ध वृषभ यूथेषु अन्त शब्दं कुर्वन् अभिरमयति गा, तथा अभिरमय माम् । मन्थ चाय व इन्द्रधार भवनु हृदयाय यम्स तुभ्यम् सोमम् अभि पुणोति भावमिच्छन्ती स्वामी इवीन्द्राण्या वचनमिति ॥ १५ ॥ "इति अष्टमाटके चतुषांग्याचे तृतीयो वर्ग ॥ ५ नमेरो यस्य॒रय॑न्त॒रा स॒क्थ्य कप॑त् । सेदी॑ने॒ यस्य॑ रोम॒ज्ञं ने॑ष॒ष वि॒नृ॒म्भ॑ते॒ विश्व॑स्मा॒ादिन्द्र॒ उच॑रः ॥ १६ ॥ १. दि. २२. नातिवि' अ', ३ मामू ५०९ माहित हो