पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८७, म १ ] दशमं मण्डलम् परी॑ ह॒ नाम॑ । मा॒न॒जी । स॒कम् | स॒सुव॒ । वि॑श॒तिम् । भ॒द्रम् । भ॒ऴ । त्यस्ये॑। अ॒भूत् । यस्मा॑ । उ॒दर॑म् | आम॑यत् । श्व॑स्मात् | इन्द्र॑ | उत्त॑र् ॥२३ वेङ्कट० पर्शु ह नाम मृगी मनोर्दुहिता साकम् सुपुवे विंशतिम् पुत्रान् । हे इन्द्रेण विसृज्यमान ! भिल | शर" भरतिर्भेदनकर्मा | तस्यै भद्रम् भवतु, यस्या उदरम् गर्भस्थे विंशतिभि पुत्रै पुष्टम् आसीदितीन्द्रेण विसृज्यमान शर वृषाकपिराशास्ते ॥ २३ ॥ इति अष्टमाष्टके चतुर्थाध्याये चतुर्थी वर्ग ॥ [ ८७ ] 'पायुर्भारद्वाज ऋषि | रक्षोहाऽग्निर्देवता । त्रिष्टुप् छन्द, अन्त्याश्चतस्रोऽनुष्टुभ रोहणँ वाजिन॒मा जि॑घर्मि मि॒त्रं प्रथ॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भि॒ः समः स नो दिवा सरि॒पः पा॑तु॒ नक्त॑म् ॥ १ ॥ र॒क्ष॒ ऽहन॑म् । वा॒जिन॑म् । आ । जि॒धर्मि॒ । मि॒त्रम् | प्रवि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ । शिशा॑न । अ॒ग्नि । क्रतु॑ऽभि । समूऽईद्ध् । स । न । दिवा॑ । स । रि॒ष । पा॒ातु॒ । नक्त॑म् ॥१॥ वेङ्कट० पायुभारद्वाज | रक्षसा हन्तारम् वाजिनम् अग्निं घृतेन आ जुहोमि। मित्रम् पृथुतमम् उप गच्छामि शरणम् । सोऽय ज्वालास्तीक्ष्णीकुर्वन् अनि कर्मपरै समिद्ध | *स अस्मान् " अह्न रात्रौ च रक्षस पातु ॥ १ ॥ अयो॑दि॑ष्ट॒ो अ॒र्चिषा॑ यातु॒धाना॒ानुप॑ स्पृश जाने॑द॒ समि॑द्धः । आ जि॒ह्वया मदेवान् रभस्व ऋ॒व्यादौ वृक्त्व्याप धत्स्वासन् ॥ २ ॥ अय॑ ऽदष्टू । अ॒र्चिषा॑ । या॒तु॒ऽधाना॑न् । उप॑ । स्पृश॒ । जा॒तवे॑द॒ । सभ्ऽइ॑द्ध । आ । जि॒ह्वया॑ । मूरि॑ऽदेवान् । र॒स्व॒ | ब्र॒व्यऽअद॑ । वृक्त्व | अपि॑ | ध॒त्स्व॒ | आ॒सन् ॥ २ ॥ वेङ्कट० अयोमयदृष्ट्र ज्वाल्या राक्षसान् उप स्पृश जावेद १५ समिद्ध | आ रभस्व ज्वालया मारकव्यवहारान् राक्षसान् | क्व्यादः राक्षसान् छिवा आप घेहि आये ॥ २ ॥ उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ ष्वा॑ हिंसः शिशा॒ानोऽव॑र॒ परि॑ च । उ॒तान्तरि॑षु॒ परि॑ याहि राज॒ञ्जम्भैः सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥ ३ ॥ ३६६७ उ॒भा । उ॒भयात्रि॒न् । उप॑ । धे॒हि॒ि | द | हिंस्र । शिशन । अन॑रम् | पर॑म् | चु । उ॒त । अ॒न्तरि॑क्षॆ । परि । य॒ाहि॒ि । राजन् । जम्भै । सम् । धे॒हि । अ॒भि । य॒तु॒ऽधाना॑न् ॥ ३ ॥ चेट० उमेदष्ट्र हे उभयाविन् ! उभाभ्यां दष्ट्राभ्यां युक्त 'उप धेहि हिंस तीक्ष्णोकुर्वन् । १-१. नास्ति वि श्र. मुँको ५. श्रुटितम् विभ वि' देवी वि ३ विधुगमम् वि, विधुम् अ ७ नास्ति वि २-२ नारित मुको ६ राक्षसो वि राक्षस अ. ४४ सोमान् ८८ उम्सहि