पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६७० ऋग्वदेसमाप्ये [ अ ८, अ४, व ७ त्रियो॑तु॒धान॒ः प्रमि॑ति॑ त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ इन्त । तम॒र्चिषा॑ स्फुर्जष॑ञ्जातवेदः मम॒क्षमे॑नं॑ गृण॒ते निर्घृद्धि ॥ ११ ! नि । य॒त॒ऽधान॑ । प्रऽसि॑तिम् । ते॒ । ए॒तु । ऋ॒तम् । य । अ॒ग्ने॒ । अनृ॑तेन | इन्त । तम् । अ॒र्चप॑ । स्पू॒र्जय॑न् । जातंद | सक्षम् | एनम् | गृण॒ते । नि । वृधि ॥११॥ वेट० अयम् यातुधान त्वदीयाम् प्रमिनिम्त्र यातु । निवेद हि सुबद्ध भवति । सत्यम्, य अग्ने ! अनृतन इन्ति | तम् इति स्पष्टम् । स्पूतिर निप्पेपकर्मेति ॥ ११ ॥ 1 तद॑ग्ने॒ चक्षुः प्रति॑ घेहि॑ि र॒भे श॑फारुतं॒ येन॒ पश्य॑स यातु॒धान॑म् । अथर्व॒ज्ज्योति॑प॒ा दे॑व्ये॑न॒ स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥ १२ ॥ तत् । अ॒ग्ने॒ । चक्षु॑ । प्रति॑। धे॒हि॒ | रे॒भे । श॒कृ॒ऽआ॒रुज॑म् | येन॑ । पस॑सि । य॒तु॒ऽधान॑म् । अ॒यत्र॑ऽनत् । ज्योति॑षा॒ा । देव्यैन । स॒यम् । धूव॑न्तम् । अ॒चित॑म् | नि । ओप॒ ॥ १२ ॥ पेट० तन्थमा रोज प्रति भेटि शब्दायमान राक्षसे, शकाभ्यामास्वन्तम् येन पदयमि यातृभानम् । अथर्ववत् ज्योतिया दिवि मवेन सायम् भनृतेन मन्तम् अज्ञानम् निर्व दृध्यपत्र । स दक्षर्मा इन्वेति प्रागुत्तमिति ॥ १२ ॥ यद॑ग्ने॑ अ॒द्य मि॑थु॒ना श॒पा॑नो॒ याचस्तृ॒ष्टं ज॒नय॑न्त दे॒माः । म॒न्योर्मन॑मः र॒च् यत् । अ॒ग्ने॒ । अ॒द्य । पि॒थु॒ना । | यत् | म॒न्यो । मन॑स । श॒र॒व्या । जाय॑ते । या । तया॑ । भूरवाशपात पेट० यन् ओ | अद्य यदा वा बाच कटुकम् जनयन्ति परुपा वाच । शत्रूणाम् अभिमस्तु तत्र मनम या शरव्या इयु जायते, तया हृदमे विध्य यानुघानान् ॥१३॥ " जायते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥ १२ ॥ | ष्टम् । ज॒नय॑न्त । दे॒मा । नि॒ध्य॒ | हृद॑ये । यातु॒धाना॑न् ॥ १३ ॥ परा॑ शृ॒णीहि॒ उप॑मा यातु॒धाना॒न॒॒ परा॑ग्ने॒ रक्षो हर॑सा झुणीहि । परा॒चि॑प॒ा मृ॒देवाञ्छृण॑हि॒ परा॑सुप अ॒भि शोशु॑चानः ॥ १४ ॥ परा॑ । शृ॒णीहि॒ । तप॑सा । या॒तु॒वाना॑न् । परा॑ अ॒ग्ने॒ रथे॑ । हर॑सा ।। पररा॑ । अ॒र्चिषा॑ । मूऽदेगन् । शृणीहि । पसे । अ॒मुतृपे | अ॒भि | शोशु॑चान ॥ १४ ॥ 1 t 1 पेट० सापेन यातुधानान् पश शूणीहि अप्रै ! येन पराणीदि अर्पिता राक्षसान् मारकहमंण ' परा नृमाहि | परां हि मनुष्याणाम् अमुभिस्तृप्तान उवरन ॥ १४ ॥ १.१. नेमकि २. उपविनोबा हिंसा दि .ngA. ● भू. e mută* ftª ²; «vek® fs², वादिवि