पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूँ ८७, मे १५ ] दशमं मण्डलॅम् परा॒द्य दे॒वा इ॑जि॒नं शृ॒णन्तु प्र॒त्यमे॑नं॑ श॒पथा॑ यन्तु तृ॒ष्टाः । वा॒ाचास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न् निश्व॑स्यैतु॒ प्रति॑ति॑ यातु॒धान॑ः ॥ १५ ॥ परा॑ । अ॒द्य । दे॒ना । बुजि॒नम् । शृ॒णन्तु । प्र॒त्यक् । ए॒न॒म् । शपथा॑ । य॒न्तु॒ । तृ॒ष्टा । वा॒चाऽस्ते॑नम् । शर॑व । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽसि॑तिम् । यातु॒ऽधान॑ ॥१५॥ वेङ्कट० परा शृणन्तु अद्य देवा राक्षसम् । अथ एनम् अस्माभिरुत्ता कटुका शपथा आयान्तम् 'प्रत्यक् यन्तु' | वाचास्तेनम् अनृतवचनम् शरा गच्छन्तु मर्मणि व्याप्तस्याने प्रसितिम् जालम् ( तु या ६, १२ ) गच्छतु यातुधान ॥ १५ ॥ इति अण्माष्टक चतुर्थाध्याये सप्तमो वर्ग ॥ यः पौरु॑षेयेण विपा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धान॑ः । यो अ॒घ्न्याय॒ा भर॑ति स॒रम॑ग्ने॒ तेनां॑ श॒र्पाणि॒ हर॒सापि॑ वृश्च ॥ १६ ॥ य । पौर॑षेये॑ण । क॒विषा॑ । स॒म्ऽअ॒ङ्क्त । य । अन्ये॑न । प॒शुना॑ । यातु॒ऽधान॑ । य । अ॒घ्न्याया॑ । भर॑ति । क्षीरम् । अग्ने॒ । तेपा॑म् | शीर्पाणि॑ि । हर॑सा । अपि॑ | वृ॑श्च॒ ॥१६॥ । 1 । वेङ्कट० य पौरुयैण मासेन सड्गमयति आत्मानम्, य च अव्यॆन, यो वाऽन्येन पशुना यातुधान, वा गो क्षीरम् अपहरति अग्ने, तेषाम् शीर्षाणि सेनसा अपि वृश्च ॥ १६ ॥ य स॒व॒त्स॒रीण॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृ॒चक्षः । पी॒यूप॑मग्ने यत॒मास्ततृ॑प्स॒ात् तं प्र॒त्यश्च॑म॒र्चिषा॑ विध्य॒ मम॑न् ॥ १७ ॥ ३६७१ स॒त्र॒त्सरीण॑म् । पय॑ । उ॒स्रिया॑या । तस्य॑ | मा । अ॒श॒त् । य॒तु॒ऽधान॑ । नृ॒ऽत्न॒क्षु । प॒यूप॑म् । अ॒ग्ने॒ । य॒त॒म । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा । वि॒व्य॒ । ममि॑न् ॥ १७ ॥ वेङ्कट० यत् उम्रियाया पय सवत्सरेण सावितम् भोषधोर्जनयता तनू पथ मा भक्षयतु 1 नृणा द्रष्ट । यनम पीयूषेणात्मान तर्पयितुमिच्छति । तृपियागे द्वितीया घ । अग्ने, रम् प्रत्यक्षम् अर्थिक विध्य मर्मणीति ॥ १७ ॥ यावधान वि॒प॑ गरो॑ यातु॒धाना॑ः पिव॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑ः । परे॑नान् दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भागमोष॑धीनां जयन्ताम् ॥ १८ ॥ उ॒पम् । गवा॑म् । य॒तु॒ऽधाना॑ । वि॒ब्र॒न्तु॒ । आ । बृ॒श्च्य॒न्त॒म् । अदि॑तये । दु॒ ऽएवा॑ । परा॑ । ए॒ना॒न् । दे॒व । स॒वि॒ता । दातु । परा॑ । भागम् । ओष॑धीनाम् | जय॒ताम् ॥ १८ ॥ ११. वृष्यतु वि भवि २ मत विभ, ३-३ नास्ति मूको. श्र४५९