पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्यै [ अ ८, अ४, ३ ८. वेङ्कट० गवाम् शृक्ने स्थितम् विषम् यातुधाना पिबन्तु | आ दृश्यन्ताम् अदितये अध्ये राक्षसा । परा ददानु देव भविता एनान् हिंस्त्रेभ्यः । तेऽमी भागम् ओवधानाम् भवम् परा जयन्ताम् ॥ १८ ॥ स॒नाद॑ग्ने मृणसि यातु॒धाना॒ान् न त्वा॒ रसि॒ पृत॑नासु जिग्युः । अनु॑ वह स॒हम्रैरान् ह॒व्यादी मा ते॑ ह॒त्या मु॑क्षत॒ दैव्या॑याः ॥ १९ ॥ स॒नात् । अ॒ग्ने॒ । मृ॒णसि॒ । यातु॒धाना॑न् । न । त्वा॒ा | रक्षमि | पृत॑नासु । जि॒ग्युः । अनु॑ । दु॒ह॒ । स॒हऽमू॑रान् । क॒ल्य॒ऽअद॑ । मा ते॒ | ह॒त्या | मुक्ष॒त । देव्या॑या. ॥ १९ ॥ बेट० चिराद्वारम्य बाघमे अमे स्वम् यातुधानात् । न त्वाम् राक्षसा घृतनामु अपयन् । स त्वमिदानीम् अनुक्रमेण दह मूलेन 'सहितान् अपि वा मारकेण कर्मणा युक्त्तान् राक्षसान् तव दैव्याद आयुधात् ते मा मुफ्त मा भूवन मुक्ता इति ॥ १९ ॥ त्वं नो॑ अग्ने अध॒रास्तात् त्वंतर॑ पु॒रस्ता॑त् । प्रति॒ ते ते॑ अ॒जरा॑म॒स्पे॑ष्ठा अ॒ शोशु॑चतो दहन्तु ॥ २० ॥ त्वम् । नृ । अ॒ग्ने॒ । अ॒ध॒रात् । उद॑क्तात् । लम् । प॒श्चात् । उ॒न | रक्ष | पु॒रस्ता॑त् । प्रति॑ । ते । ते॒ । अ॒जरा॑स ।तष्ठा | अ॒घम् । शोशु॑चत | द॒ह॒न्तु ॥ २० ॥ वेङ्कट० 'प्रासादयात्ताघर | दुदवान्' (ऋ ७, १०४.१९) इति दर्शनाद् अघरो दक्षिणावचन । लर्वाभ्यो राक्षसम् ॥२०॥ दिग्म्य रक्ष । प्रतेि ददन्तु ते तप्कृतमा रश्मयस्त्वदीया जरावानेता ज्वलन्त इति अष्टमाष्टके चतुर्थाध्याये अष्टमो दर्ग ॥

प॒श्चात् पु॒रस्ता॑दध॒रादुद॑क्तात् क॒विः काव्ये॑न॒ परि॑ पाहि राजन् । सख्खे मसा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ माँ अम॑र्य॒स्य॑ नः॑ ॥ २१ ॥ 1 प॒श्चात् । पु॒रस्ता॑त् 1 अ॒धरा । उक्तात् ॥ अ॒विः | काव्ये॑न । परि॑ । पि॑हि॒ । रा॒ज॒न् । स॒ग्वै । मखा॑यम् । अ॒जः॑ । ज॒रिम् । अग्ने॑ । मतन् । अम॑र्य | त्वम् | नु ॥ २१ ॥ वेट० सर्वतोऽस्मान् कवि कविकर्मणा परि पाहि राजन् ।। सके। मखायम् माम् अपर कुछ भाजरस जीवेयम् । एतदेव बहुवदाह-अप्रे1 मर्तान् इति । वरिण बुर्विति शेष ॥ २१ ॥ निग्रॅ महस्य धीमहि । परि॑ त्वा श्रृपण॑ दि॒वेदि॑वे ह॒न्वारे॑ भगुरावँताम् ॥ २२ ॥ १-१ विशनविया सिदिवाचिदा दि. २० र वि. ४. फोरमन् वि. ३.३. नाहिव मूको.