पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८० भग्वदे समाये [ अ ८, अ४, व १४. बेट० मया सह इन्द्राय अनपाइन् उच्चारय दिव पृथिव्याश्च अममम् अतिरिक्रमत्यन्तं महत् स्तोत्रम् नवसरम् । वि चिनोति य पृष्ठानि इव यज्ञेषु जातानि शत्रून् इन्द्रन मखायम् इच्छति ॥ ३ ॥ इन्द्रा॑य॒ गिरो॒ अनि॑शितमगा॑ अ॒पः प्रेर॑य॒ सम॑रस्य वृ॒धात् । यो अते॑णेत्र च॒क्रिया शची॑भि॒रि॑ष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ।। ४ ।। इन्द्रय | गिरं । अर्नितिऽमर्गा | अ॒प | म | ई॒र॒यम् । सगरस्य । अ॒भात् । य । अक्षि॑ण॒ऽइन । च॒त्रियो॑ । शची॑भि । न । त॒स्तम्भ॑ | पृ॒थि॒नीम् | उ॒त । द्याम् ॥४॥ ० इन्द्राय स्तुतय अतनुतविलगां उपर्युपरिनिर्गठन्ति अस्माकम् | ताभिः* अप प्रग्यामि अन्तरिक्षस्य बुझान् । य इन्द्र याम् च पृथिवीम् च कर्मभि विष्वक् अस्तम्नात् अक्षेण व रथचक्राणि || ४ || आपा॑न्तमन्यु॒स्तु॒पल॑प्रभम॒ धुनि॒ः शिमी॑वा॒ञ्छरु॑माँ ऋऋ॒ज॒षी॑ । मोमो निश्वा॑न्यत॒मा वना॑नि॒ नावा॑गन्द्रं प्रति॒माना॑नि देभुः ॥ ५ ॥ आपोन्तऽमन्यु । तपलेऽप्रभो । घुनिं । दिशमीडवान् । शरु॑ऽमान् | ऋजीपी | सोम॑ । निश्वा॑नि । अ॒त॒मा । चना॑नि । न । अ॒र्वाङ्ग् | इन्द्र॑म् । प्र॒ति॒ऽमाना॑नि । दे॒भु ॥ ५ ॥ घे आपत्तितमन्यु क्षिप्रप्रदारी कम्पयिता शत्रूणा कर्मवान् आयुधवान् ऋजोषो सोमविश्वानि अतसमयानि वनानि चर्घयतीति । नय पादा सोग्या तुरीय ऐन्द्रः प्रतिमानभूतानि इन्द्रम् न अर्थात् दनुवन्ति । दुनोतिरिहाऽऽकर्षणकम तुरया मीयमानानि लघुनि भवन्ति । अन्यत्र प्रतिनिधीयमानानि गुरुणि तान्यात्माभिमुखम् आकर्षन्ति । नवमि कुर्वन्ति ॥ म्योतिरिन इन्द्र इत्यर्थं. 1 यास्कगवाह -- 'येरेन प्रतिमिमते, नैन तानि दम्नुवन्ति । अर्वाग्वैनम- प्राग्य विनदयन्तीति' ( या ५,१० ) ॥ ५ ॥ 'इति अष्टमाष्टके चतुर्थाध्याये चर्तुदशो वर्ग.n न यस्य॒ द्यावा॑पृथि॒नी न धन्त्र नान्तरि॑क्षं नाव॑य॒ः मोमों अक्षाः । यद॑स्य म॒न्युर॑ध॒यमा॑नः घृणाति॑ वी॒ळु रु॒जति॑ स्व॒राणि॑ ॥ ६ ॥ न । यस्य॑ । पावा॑पृथि॒वी इति॑ । न । धर्म । न । अ॒न्तरि॑क्षम् न । अय । सो | अ॒क्षारिति॑ । यत् । अ॒स्य॒ । म॒यु॰ ॥ अ॒धि॒ऽनी॒यमा॑न । शृ॒गाति॑ । च॒छु । रु॒जते॑ । स्य॒राणि॑ ॥ ६ ॥ प्रविमानानि भवन्ति, नपत्रसृष् वन्य मोम क्षरवि धव इश्युत्कनाम | १. लनू. मृको. २०२. श्यामि को. ३ चेदव्य मूको. ३-४ मास्ति मुको.