पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८९, ५ ]

यदा अस्य क्रोधः स्थिराणि ॥ ६ ॥ दशमं मण्डलम् शत्रुध्वधिनिधोयमानो भवति, तदानीमयं हिनस्ति दृढम् रुजति ज॒घानं॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रुरोज पुरो अर॑द॒न्न सिन्ध॑न् । वि॒भेदं॑ वि॒रं नव॒मिन्न कुम्भमा गा इन्द्रों अणुत स्व॒युभिः ॥ ७ ॥ ज॒घान॑ । वृ॒त्रम् । स्वऽधि॑तिः। वना॑ऽइव | रु॒रोजे । पुरैः । अर॑दत् । न । सिन्धून् । वि॒भेद॑ । ग॒रिम् । नव॑म् । इत् । न । कुम्भम् । आ । गाः । इन्द्रैः। अ॒कृ॒णुत॒। स्व॒युक्ऽभि॑ ॥७॥ " बेङ्कट० इन्ति वृ॒त्रम् परशुः वृक्षान् इव | रुजति च' पुरोः । व्यखिच सिन्धून् | भिनत्ति मेघम् नवम् इव घढम् । आ गाः कृणोति इन्द्रः उदकानि स्वयं युज्यमानैमरुद्भिः ॥ ७ ॥ त्वं ह॒ त्यह॑ण॒या इ॑न्द्र॒ धीरो॒ऽसिर्न पर्व बृज॒ना शृ॒णासि । प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं न जना॑ मि॒नन्त मि॒त्रम् ॥ ८ ॥ स्वम् । ह् । त्यत् । ऋणऽया` | इ॒न्द्र॒ । धीर॑ः । अ॒सिः । न । पत्रे॑ । बृजि॒ना । शृ॒णासि॒ । प्र । ये । मि॒त्रस्य॑ । वरु॑णस्य॒ | धार्म । यु॒ज॑म् । न । जनः । मि॒नन्त । मि॒त्रम् ॥ 1 बेङ्कट० त्वम् इ तद् ऋणानां स्तोतृविषयाणां प्रापयिता इन्द्र | प्राज्ञः, असिः इव पशूनां पर्वाणि स्तोतॄणाम् उपद्रवान् हंसि, प्र हिंसन्ति ये मित्रावरुणयोः धारकं कर्म युक्तमित्र मित्रम् अज्ञा वृंशसा जनाः ॥ ८ ॥ प्र ये मि॒त्रं प्रार्य॒मण॑ दु॒रेवा॒ाः प्र सं॒गिर॒ प्र वरु॑णं मि॒नन्ति॑ । न्यमित्रे॑षु॒ व॒धमि॑न्द्र॒ तुम्रं वृष॒न् वृपा॑णमरु॒पं शि॑िशीहि ॥ ९ ॥ प्र । ये । मि॒त्रम् । प्र । अ॒र्य॑म॒ण॑म् । दु॒ऽए॒वा॑ः । प्र । स॒मूऽगिर॑ः । प्र । वरु॑णम् । मि॒नन्त । नि । अ॒मिने॑षु । व॒धम् । इ॒न्द्र॒ | तुन॑म् | वृष॑न् । वृषा॑णम् । अरुपम् । शिशीहि॒ि ॥ ९ ॥ वेङ्कट० ये दुष्टगमना. प्र हिसन्ति मित्रम् अर्यमणम्, संगिरः महतः, तान् वरुणम् च तानुद्दिश्य तीक्ष्णोकुरु भायुधम् वृषन् ? इन्द्र | गमनशीलम् कामानो वर्षकम् भरोचमानम् ॥ ९ ॥ इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत् पर्व॑तानाम् । इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेभि॑राणा॒मिन्द्र॒ क्षेमे॒ योगे॒ हन्य॒ इन्द्र॑ः ॥ १० ॥ इन्द्र॑ः । दि॒वः । इन्द्र॑॰ । ई॒शै । पृथि॒व्याः । इन्द्र॑ः । अ॒पाम् । इन्द्र॑ । इत् । पर्व॑तानाम् । इन्द्र॑ः । वृ॒धाम् । इन्द्र॑ः । ई॑त् । मेधि॑िराणाम् । इन्द्र॑ः । क्षेमे॑ । योर्गे | ह॒र्व्यः । इन्द्र॑ः ॥ १० ॥ 3. नास्ति वि म.