पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८६ ऋग्वेदे सभाष्ये यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत । व॒स॒न्त । अ॒स्य॒ । आ॒सी॑त् । आज्य॑म् | प्र॒प्मः | इ॒ध्मः | शरत् । ह॒विः ॥ ६ ॥ वेवट० अथ स पुरषोऽश्व लामीत् । तेनाश्वेन हविषा यदा देवाः यज्ञम् अतन्वत, तदानीम् अस्य यशस्थ रसानामुत्पादकः वमन्तः स्वमहिना आज्यम् आमीत शोषत्र: ग्रीष्मः इष्मः, भञ्जस्यो- स्पादयिनी शरन् हविः ।। ६ ।। , तं यज्ञं ब॒र्हिषि॒ प्रौक्षन् पुरु॑षं जा॒तम॑य॒तः । तेन॑ दे॒वा अ॑यजन्त साध्या ऋष॑यश्च॒ ये ॥ ७ ॥ [ ८, ३४ व १८ तम् । य॒ज्ञम । व॒र्हिषि॑ । प्र । औक्षन् । पुरु॑षम् । जा॒तम् । अ॒प्र॒तः । तेन॑ । दे॒वाः । अ॒यज॒न्त॒ । मा॒ाध्याः । ऋष॑यः । च । ये ॥ ७ ॥ बेङ्कटतम् यज्ञम् पुरुषम् अग्रत जातम् यज्ञे प्र मौक्षत् अश्वभूतम् । तेन देवाः अयजन्त माध्याः ऋपय. च ये सप्तेति ॥ ७ ॥ तस्मा॑य॒ज्ञात् स॑र्व॒हु॒तः संभृ॑तं पृ॒पाज्यम् । प॒शुन् ताँ वाय॒व्या॑नार॒ण्यान् ग्राम्याश्च॒ ये ॥ ८ ॥ तस्मा॑त् । य॒ज्ञात् । स॒त्रेऽहृत॑ः । सम्ऽमृ॑तम् । पृ॒ष॒त्ऽआ॒ज्यम् । प॒शून् । तान् । च॒ते॒ । वाय॒व्या॑न् । आर॒ण्यान् । प्रा॒ाम्याः | च | ये ॥ ८ ॥ 1 येत् आश्वमेधिकोऽश्व । तस्मात् यज्ञात् अश्वभूतात् किञ्चित् संमृतम् पृषदाज्यम् वृतम् । अथ यत् देवा ग्राम्यान आरण्यान् च पशुन् घहिरे वायुदेवत्या भवन्ति भारण्याः पशवः ॥ ८ तम्मा॑ध॒ज्ञात् स॑र्व॒हुत ऋच॒ः सामा॑नि जज्ञिरे । छन्दांसि जनरे॒ तस्मा॒ायनु॒स्तस्मोदजायत ॥ ९ ॥ तस्मा॑त् । य॒ज्ञात् । स॒र्व॒र्तः । ऋच॑ । सामा॑नि । जज्ञिरे । छन्दो॑सि । ज॒ज्ञरे॒ । तस्मा॑त् । यर्जु तत् | अजप ॥ ९ ॥ येट० मत तस्मात् यज्ञान पठानि च विविधानि अज्ञापन्त एन्दोगि I समिष्ठाननीति ॥ ९ ॥ तस्मा॒दधा॑ अजायन्त॒ ये के चौभयाद॑वः । गावो॑ इ जनिते॒ तस्मा॒ान् तस्माता अ॑ज॒ावर्यः ॥ १० ॥ तश्मा॑त् । अः । अ॒जा॒य॒न्त॒ । ये । के। च॒ | उम॒याद॑त । गः ॥ इ॒ । ज॒ज्ञरे । तस्मा॑त् । तस्मा॑त् । जातः । अस्यैः ॥ १० ॥ 1. "au f², •qt f¹ »². २० यूरो मारित वि.