पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९०, मै ११ ] दशम मण्डलम् ३६८७ बेङ्कट॰ तस्मात् अश्वाः अजायन्त, ये के चिद् अन्ये उभयतोदन्ताः । तस्मात् एव गावः चक्षजायन्त । तस्मात् एव जाताः अजावयः ॥ १० ॥ ' इति सष्टमाटक चतुर्थाध्याये भष्टादशो वर्गः ॥ यत् पुरु॑षं॒ व्यद॑धुः कति॒षा व्य॑कल्पयन् । मुर्ख किम॑स्य॒ काहू का उ॒रू पा उच्येते ॥ ११ ॥ यत् । पुरु॑षम् । वि । अद॑धुः । क॒ति॒धा | व | अक॒ल्य॒न् । मुख॑म् । किम् । अ॒स्य॒ । कौ । ब॒ाहू इति॑ । कौ | उ॒रू इति॑ । पार्हौ । उ॒च्ने॒ते॒ इति॑ ॥११॥ वेङ्कट० यथा पुरुषम् वि अदधुः साध्या देवाः, तथा तम् कतिधा वि अकस्यन् ॥ मुखम् किम् अस्य आसीत, कीच बाहू, कौवा करू पादौ च उच्येते इति प्रश्नस्योत्तरम् 'त्राह्मणः' ( मे १२ ) इति ॥ ११ ॥ ह्म॒णो॑स्य॒ मुर्खासाहू रा॑ज॒न्यः ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शूद्रो ब्र॒ह्म॒णः । अ॒स्य॒ । मुख॑म् । आ॒स॒ीत् । च॒हू इति॑ । रा॒ज॒न्य॑ः । कृ॒तः । ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ः । प॒त्ऽम्याम् । शूद्रः | अजाय ॥१२॥ कृतः । अंजायत ॥ १२ ॥ घेट० भजायत अस्य मुखतः ब्राह्मणः । बाहू वृतः राजन्यः | उस् तत् अस्य वंशयः अभवताम् । यत् इदं वैश्य इति तद्भवता मूरू इति । पद्भ्याम् अजायत शुद्रः ॥ १२ ॥ च॒न्द्रमा मन॑सो जा॒तथक्षोः सूर्यो अजायत । मुखादिन्द्र॑श्च॒ामिच॑ प्र॒ाणाद्वायुर॑जायत || १३ || च॒न्द्रमा॑ः । मन॑सः । जा॒तः । चक्षः । मूर्यैः । अ॒जा॒यत । मुखत् । इन्द्र॑ः । च॒ । अ॒ग्निः । च । प्रा॒णात् । वा॒युः । अजा॑य॒न॒ ॥ १३ ॥ वेङ्कट० तस्य मन प्रभृतिभ्यः पञ्च अभी चन्द्रादय जज्ञिरे इति ॥ १३ ॥ नाम्य आसीद॒न्तरि॑क्षं शोषण धौः सम॑चर्तत । प॒द्भ्यां भूमि॒िर्दिशः श्रोत्रात् तथा॑ लो॒क अकल्पयन् ॥ १४ ॥ नाम्पा॑ः । आ॒स॒त् । अ॒न्तरि॑क्षम् । शर्णः । चौः । सम् । अव॒र्तत । प॒त्ऽम्पाम् । भूमि॑ः । दिश॑ः । श्रोत्रा॑त् । तया॑ । उ॒ोकान् ॥ अ॒ल्पप॒न् ॥ १४ ॥ पेट० नाभिमभूतिग्य प्रयो लोकाः सम् अभवन् | दिशः श्रीमाइ निर्गवाः । इत्थं माध्या देवताः तस्मात्पुरुषान् लोकान् अष्पदन् इति ॥ १४ ॥ 1-1. नाहित मूको २८. २० माहित हो