पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९२, मं ३ ] दशमं मण्डलम् इ॒मम् । अ॒ञ्जऽपाम् । उ॒भये॑ । अ॒कृ॒ण्वत॒ । घ॒र्माण॑म् । अ॒ग्निम् । वि॒दथ॑स्य । साध॑नम् । अ॒क्तुम् । न । य॒ह्वम् । उ॒षस॑ः । पु॒रःऽहितम् । तनु॑ ऽनपा॑तम् । अ॒रु॒षस्य॑ । नि॒स॒ते ॥ २ ॥ बेङ्कट उभये देवमनुष्या: 'बायोः पुत्रम् माधयन्ति इति ॥ २ ॥ वज॑स्य नी॒था वि प॒णेच॑ म॒न्महे व॒या अ॑स्य॒ प्रहु॑ता आसुरतंत्रे । य॒दा घोरासो॑ अमृत॒त्वमाश॒ताद॑ज्जन॑स्य॒ दैव्य॑स्य चर्करन् ॥ ३ ॥ बट् । अ॒स्य॒ । नी॒षा । वि । प॒णेः । च॒ । म॒न्महे । व॒यः । अ॒स्य॒ | प्रऽहु॑ताः । आसु॒ः । अत॑वे । य॒दा । घोरास॑ः । अ॒मृत॒ऽत्वम् । आश॑त । आत् । इत् । जन॑स्य । दैव्य॑स्य । च॒र्कर॒न् ॥३॥ घेङ्कट० सत्यमेव अस्य नयनानि विविधम् संस्तुमः देवानां स्तोनुः | अपि छ अस्य शाखाभूना. ज्वालाः हविर्भिः प्रहुताः आमुः देवानामशनाय | यदा अस्प घोराः रश्मयः अमृतत्वम् प्राप्ताः, रातः' दैव्यस्य जनस्य हवींषि विकिरम्ति | अमृतस्वम् एयां का: प्रज्वलितानां भवति ॥ ३ ॥ ऋ॒तस्य॒ हि प्रसि॑ति॒यो॑रु॒रु व्यचो नमो॑ म॒हारम॑ति॒ः पनी॑यसी । इ॒न्द्रो॑ मि॒त्रो वरु॑ण॒ः सं चि॑किनि॒रेऽयो॒ भग॑ः सवि॒ता पूतद॑क्षसः ॥ ४ ॥ ऋ॒तस्य॑ । हि । प्रऽसि॑तिः । द्यौः | उ॒रु | व्यच॑ः । नम॑ः | म॒ही । अ॒रम॑तिः | पनी॑यसी । इन्द्र॑ः । मि॒त्रः । वरु॑णः 1 सम् । चि॒भि॑नि॒रे । अयो॒ इति॑ । भग॑ः । स॒वि॒ता । पू॒तऽद॑क्षसः ॥ ४॥ । । येट० ऋतस्य हि विस्तृता यौः विप्लीर्णम् च व्यचः व्याप्तम् अन्तरिक्षम् अपर्यन्ता स्तुत्या पृथिवी च नमनं कुर्वन्ति अपि चन्द्रादयः शुद्धबलाः एनमझिम् सम् जानते ष्य' 'ततो व इन्द्रं देवा ज्येष्टमायाभिममजानतः" इत्यनेनेतरसमानम् ॥ ४ ॥ 1 म रु॒द्रेण॑ य॒थिना॑ यन्ति॒ सिन्ध॑वस्त॒रो म॒हीम॒रम॑तं दधन्विरे । येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ॥ ५ ॥ प्र 1 रु॒द्रेण॑ । अ॒पिना॑ । य॒न्त । सिन्ध॑वः । ति॒िरः । मीम् । अ॒रम॑तिम् । धन्वि॒रे । येभि॑ः । परि॑ऽस्मा । प॒रि॒ऽयन् | उ॒रु | अर्थः || रौत् । ज॒रे॑ । निश्च॑म् । उ॒श्च॒ने॑ ॥५॥ पेट० प्रगष्यमिता पुत्रेण मरणेन गममशीलेन मिन्धवः ॥ अथ बहुवदाह - तेऽमी मरतः तिरस्कुन्ति पृथिवीम् अपयंग्ताम्, पैः सह परिभो गया मेवाँ भन्तरिक्षेनू पर्जन्यः विश्वम् मिप्रति ॥ ५ ॥ इतिहमाके चतुर्थाय पोरोबर्गः ॥ परिच्छक वेगम् करोति, काणा रु॒द्रा म॒रुतो॑ वि॒वकृ॑ष्टयो दि॒वः श्ये॒नाम्रो असु॑रस्य नी॒व्य॑ः । तेभि॑श्रष्णो॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्र दे॒वेभि॑र्व॒शभि॒रव॑शः ॥ ६ ॥ 1. (५६)टेनम् २', .. 4.२...