पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ क्ष८, अ४ व २८ प्र । तत् । दु ऽशीमै । पृथ॑ाने । च॒ने । प्र | ग़मे । वी॒ोच॒म् । असु॑रे | म॒धन॑त्सु 1 ये । यु॒क्त्वाय॑ । पश्च॑ श॒ता । अ॒स्म॒ऽयु | प॒था । नि॒ऽश्रावि॑ | ए॒वाम् ॥ १४ ॥ घे० प्र अवोचम् तत् तुरशीमनाम्नि, पृथवान पृथि तस्मिन् देने च । प्र अवोचम् रामे च बलवति, इत्थ धनवत्सु पु तत् स्तोत्रम् | ये अभी युक्त्वा पञ्च शतानि स्थान् अस्मत्कामा पथा आगच्छन्ति तेषाम् एषाम् भावाच विश्रावकम् गुणयुक्त दवाना स्तोत्रमिति ॥ १४ ॥ , अर्धीच्चत्रं सप्त॒तं च॑ स॒प्त च॑ । स॒द्यो दिदष्ट॒ तान्न॑ स॒द्यो दंदिष्ट पार्थ्यः स॒द्यो दि॑िदिष्ट माय॒त्रः ।। १५ ।। अधि॑ि । इत् । नु । अन॑ । स॒प्त॒तम् । च॒ । स॒प्त । च । स॒द्य । दि॒दृष्ट॒ । तान्त्र॑ । सथ || पर्थ्य च । दि॒िदिष्ट | माया ॥ १५ ॥ येट० पु राजगवाम् सप्त सप्ततिम् च सय पुवायम् ऋषि अधि दिदिष्ट । अधिपूरों दिशि यात्रार्थ | शृथो पुत्र पार्थ्य। मायुश्च नामास्य कुले कश्चिदिति ॥ १५ ॥ "इति अष्टमाष्टके चतुर्थाध्याये अष्टाविंशो वर्ग ॥ [ ९४ ] "अर्बुद काद्रवेष सर्प ऋषि | प्रावाणो देवता । नगती हन्द, ५, ७, १४ निष्टुभ + ये॑ते॒ व॑दन्तु॒ प्र व॒र्य॑ प॑दाम॒ ग्रास॑भ्यो॒ वच॑ वा॒ पद॑यः । यद॑द्रयः पर्व॑ताः स॒ाफमा॒ाशत्रुः श्लोकं घोप॑ भर॒थेन्द्रीय स॒मन॑ः ॥ १ ॥ न । ए॒ते 1 व॒दन्तु॒ । प्र । व॒यम् । वि॒ाम॒ | ग्राव॑ऽभ्य | राच॑म् | व॒द॒त॒ | वर्दम्य । यत् । अ॒द्रय॒ । पर्व॑ता । सु॒यम् आ॒श | श्लोक॑म् | घोष॑म् । भर॑य । इन्द्रा॑य । स॒ोमिन॑ ॥ १ ॥ पेङ्कट० अर्बुद कात्रेय सर्प ऋवि । प्र वदन्तु ऐते प्रात्राण, प्र वदाम वयम् प्रावभ्य वाजम यूयम् च वदत वदद्भ्यः यदा हे आदरणीया ! मााण सह क्षिमकारिण श्रोतम्यम् घायम् भरभ इन्दार्थम् सोमेन डिझा तदानीमिति ॥ ए॒ते व॑दन्ति श॒तर॑त् स॒हस्र॑द॒भि अ॑न्दन्ति॒ हरि॑तेभिरा॒सभि॑ः । वि॒ष्ट्वी ग्रारा॑णः सु॒कृत॑ सु॒कृ॒न्पया॒ होतु॑श्च॒व् पूरै हवि॒रय॑माचत ॥ २ ॥ ए॒ते । यद॒न्ति॒ । रा॒षस॑त् । स॒हस्र॑ऽयत् । अ॒भि । । हरि॑ आ॒मऽभि॑ । वि॒ष्टी प्राण | सु॒ऽन॑ | मुत्यय । हो । चि॒त् । । ह॒वि॒ ऽअय॑म् । आ॒श॒त ॥२॥ विवि स पार्थः दि प्र 1.वि. २० पदार्थमूहो मिहिन मुझे ६० (४९) ६.