पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७०३ ऋग्वेदे सभाध्ये [ अ ८, अ४, व १९ धारयन्ति सूर्यवच्छ्रेवतवर्णां सोममसर्गान् । 'अघ श्वेत कम्' (ऋऋ४, २७, ५) इत्युक्तम् ॥५॥ इति अष्टमाष्टक चतुर्थाध्याये एकोनविंशो वर्ग # उ॒ग्राइ॑व प्र॒नह॑न्तः स॒माय॑च॒ः सा॒कं॑ यु॒क्ता वृष॑ण॒ो निध॑तो॒ धुर॑ः । यच्छ्व॒मन्तो॑ जप्रस॒ाना अरा॑निषुःशृ॒ पोथ्यो॒ो अने॑तामित्र ॥ ६ ॥ उम्रा ऽत्र ॥ प्र॒ऽवह॑न्त । स॒मऽआय॑म् । स॒कम् | यु॒क्ता । वृष॑ण । विश्र॑त । धुरं । यत् । इनमन्त॑ । ज॒प्र॒स॒ना । अरा॑विषु || ए॒म् प्र॒थय॑ । अर्व॑नाम्ऽइन ॥ ६ ॥ पेट० उद्गुणां इव अश्वा स्यम् प्रवद्दन्त समागच्छन्ति माकम् युक्ता प्रावाण यज्ञस्य भुर धारयन्त यज्ञ वहन्तीत्यर्थं यदा श्वमन्त सोम असमाना शब्दायन्त तदानीम् एषाम् सद श्रूयते अश्वानाम् इव हेपाशब्द ॥ ६ ॥ दधा॑ननिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ो दश॑योजनेभ्यः । ढचा॑भीशु॒भ्यो अर्च॑ता॒ज॑रि॑भ्यो॒ दश॒ घुरो दश॑ यु॒क्ता वह॑द्भ्यः ॥ ७ ॥ दर्शावनिऽम्प । दम्य | दर्शऽयोक्त्रेभ्य | दर्शऽयोजनेम्य | दर्शामीच॒ऽभ्य । अ॒र्चत । अ॒जरे॑भ्य | दशै | धुरै । दश | युक्ता | अह॑त्म्य ॥ ७ ॥ वेङ्कट० विधेभ्यो ग्राम्य स्तुविमुञ्चारयवेत्यर्थं । छन कन्या । अवनय " ( निघ २५ ) यास्क ( ३,९ ) ––'अवनयोऽद्गुलयो सव यवन्त यातकर्माण योक्नमाण योग्नानीति व्याख्यातम् । अभौशवोऽभ्यनुवते तत्र इत्यादीन्यङ्गुरीनाममु परितानि । कर्माणि कृत्या I वर्माणि' इति । दश अल्गुली बद्दन्द्धन | चद्रय इति ॥ उद्देवाद – दश अभिपवकर्मणि युवाः ते अन॑यो॒ दश॑यन्त्राम आ॒शव॒स्तेपा॑मा॒घानं॒ पर्य॑ति हर्य॒तम् । त उ॑ सु॒तम्य॑ स॒ोम्यस्यान्ध॑सो॒ऽशोः पी॒यू प्रथ॒मस्य॑ मेजरे ॥ ८ ॥ 1 ने । अद्वैष । दश॑ऽयन्नाम् । अ॒ | तेषा॑म् | आ॒धान॑म् । परि॑ । ए॒ति॒ । इ॒र्य॒तम् । ते । तं॒ इति॑ । मृ॒तस्य॑ । म॒ोम्यस्य॑ | अन्य॑म । अ॒शो | यूप॑म् | प्रथ॒मस्ये॑ । भेजिरे ॥ ८ ॥ बेछूट० ते मावा दशाहगुरीयन्त्र शिवा तैयाम् आधानम् अभिपवर्म परि गच्छति स्पृहणी यम्" मुवम् अन्य 1 ने अमितय मोसमयस्य अस्य पीयूष प्रथमम् भेनिरे । तदेवाह- भनाः मुख्य पात्रम् मेजिर इति ॥ ८ ॥ ५५ 1 ते सोमाट्टो हरी इन्द्र॑स्य निते॑ऽनं॑ इ॒हन्तो अभ्या॑मते॒ गर्ने । तैम॑दु॒ग्प॑ प॑पु॒रान्स॒ोम्यं मधिन् पर्व॑ते॒ प्रय॑ शृाय ॥ ९ ॥ २-१ अगनयमूहो ३ 1-1 महिन दि