पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये अाहूयन्ते घ यज्ञेषु पक्ष्यमाणास्तथाऽऽद्वितः । ‘अ॒ग्निम॑ग्न॒ आहे (ह" इ ) ति सन्त्यूचश्च तथाविधाः ॥ १२ ॥ 'आ द्वाभ्य हरि न्यामिन्द्र” य इ॑न्द्रामी चि॒नन॑मः” । 'अप॒ा' सोम॒मस्त॑मिन्द', 'परो याहि मघव॒न्ना च॑ ॥ १३ ॥ छिन्दवापि च ध्रुव ओपध स्वधितिं ‘ओष॑ध॒ प्राय॑स्वैन॒म्”, म्ववि॑ते॒ मन॑ हिमीर (मी: " इति ॥ १४ ॥ तथा । विवक्षितेऽसमासेऽर्थ छन्द्रश्चेत् संस्थित भवेत् । मृतेऽवशिष्टं न पुनः ‘अर्ध्वं न त्वा॒ वार॑वन्तम् * ॥ १५ ॥ अत्यष्टिपि चोक्तानि पुनः पुन क्षत्र प्रयुज्यन्ते तस्मान्मन्त्रा मोऽधंदन्तः स्यु. पदसद्धा लिङ्गाच तदुमृषिणत्याह उपादाय तथा मन्त्रान् व्याचष्टे ब्राह्मणं ऋग्यजुर्वाभिवति समृद्धं तद्रुवाच नेप बृद्धमेवाभियोगाभ्यामर्यो स्याणोरपराधो यत्तमन्धो न ज्ञेय. दुनानि ब्राह्मणानि नामर्थकानि सर्वाणि लोकेऽप्युपेक्षा भवति चतुश पदाम्पर्येऽनवेक्षिते । इति युवाणी चद्रति ऋध्येकल्यामुपेक्ष्यैत्र स्य सहस्राणि अनुदेश वहथुप. १ शवपना तद्वन्मन्त्राथ महत्यल्पम्य घ विरोधी शंमार्थमुपादानं वैशद्यायें तथैव च" | 'रु' ग्रंथस्वे (स्त्र' इ) त्यादीनां मन्त्राणां ब्राह्मण कृतम् ॥ २१ ॥ मंत्रस्यैकम्प सहस्राणि भवन्ति ते । चिनियुज्महे ॥ १७ ॥ [ अ ८, अ५, ११. कानिचिदित्यतः | महमाणि निरर्थका ॥ १६ ॥ कचिन् । नाति च ॥ १८ ॥ पश्यति । प्रयव्रत ॥ ९ ॥ सार्थका ॥ २० ॥ तद्यथा। राक्षसा. ॥ २२ ॥ चतुवंश | युज्यते ॥ २३ ॥ सहस्वशः । राथ च॥ २४ ॥