पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९५, मं११ ] देशमै मण्डलम् ज॒ज्ञप ह॒त्था गॊोपीथ्या॑य॒ हि द॒धाय॒ तत् पु॑रुरवो म॒ ओज॑ः । अशा॑सः॑ त्वा वि॒दुषी सस्मि॒न्नह॒न् न म॒ आसृ॑णि॒ोः किम॒भुग्वदासि ॥ ११ ॥ ज॒ति॒षै । इ॒त्था । गा॒नो॒ऽपीथ्या॑य | हि । द॒धार्थ । तत् । पुरूरव॒ । मे॒ । ओज॑ । अशा॑सम् । त्वा॒ । वि॒दुषी॑ । सस्मन् । अह॑न् । न । मे॒| आ| अशणो । किम् | अभुक् | चढासि॒ ॥ 1 ३७११ वेङ्कट० जातोऽसि ममुनोवंश्या पृथिव्या रक्षणाय 'हि दधार्थ' तत् पुरूरव | ममोदरे ओज मयि निहितवानसि गर्भम् | तत्त्वया' शातमिति । अथापि स्यातव्यमिति चेत्, तत्राह - अनुशासितवत्यहम् त्वा विदुषो पुरा सर्वस्मिन् अनि यत् मम कर्तव्यम् । तच मदीय वचन त्वम् न शृणो । किं समयपालनरहित सम्प्रति वदसीति । तत्र वाजसनेयकम् - 'उर्वशी हाप्सरा पुरूरवसमैड चक्रमे त है विन्दमानोवाच विस्म माहो वैतसेन दण्डेन हत्तादकाम स्म म निपघासे मो स्म त्वा नम दर्शम् एप बेन स्त्रीणामुपचार इति । सा हास्मिञ्ज्योगुवास | अपि हास्माद् गर्भिण्यास' (माश ११,५,१, १, २) इति । तामिमा सविद शात्वा गन्धव नप्ते पुरूरवसि 'विद्युत जनयाञ्चकुस्त यथा दिवेव नम ददर्श ततो रवैयं तिरोबभूव ( माश ११, ५, १,४) इति ॥ ११ ॥ 1 कुदा सूनुः पि॒तरै जात ईच्छाच्च॒क्रन्नाथ॑ वर्तपद्विजानन् । को दंप॑ती॒ सम॑नस॒ वि यु॑यो॒ोदध॒ यद॒ग्निः श्वशु॑रेषु दीद॑यत् ॥ १२ ॥ क॒दा । सुनु । पि॒तर॑म् । जा॒त । हुच्छात् । 'च॒क्रन् । न' । अश्रु । वर्तयत् । नि॒ऽजानन् । क । दम्प॑तो॒ इति॒ दम्ऽप॑ती । सम॑नसा | जि । युयो॒ोत् । अधि॑ । यत् । अ॒ग्नि । श्वच॑रेषु। दीद॑यत् ॥ धेट० का रुनु तवोदरस्थ पितरम् माम् जात इच्छति । कदा या कन्दुमानश्च अनुप पितरम् माम् विज्ञानन्। क दमतो स्वां मां च समनस्कौ विश्लेषयेत् सम्मति यत् अति सवोदरस्थ तव धशुरेषु दीप्यते ॥ १२ ॥ प्रति॑ ब्राणि वर्तय॑ते॒ अनु॑ च॒क्रन् न च॑न्द्राध्ये॑ शि॒वाये॑ । प्रवद् तै दिनवा यद् अ॒स्मे परे॒हास्तै नहि म॑र॒ माप॑ः ॥ १३ ॥ च॒क्रन् । न । ऋ॒त्त् । आ॒ऽये॑ वि॒वायै । प्रति॑ । प्र॒त्रा॒णै॒ । व॒र्तय॑ते । अनु॑ । म । तत् । ते। हि॒नत्र॒ । यत् । ते॒ । अ॒स्मे इति॑ । परो । इ॒धि॒ । अस्ल॑म् | न॒हि | मर॒ | मा | आपै ॥ पेट० पुरूरव ! श्वाम् प्रति प्रकाणि वर्तमिप्यते सायम् अश्रु तथा नुन दिव निये कल्याणे उपस्थिते सति तत् अपश्ये मुम्पम् ज हिणामि, यत्र वव मया निहितम् । पराइदि अस्तम नहि मूढ मा आम ॥ ३ ॥ ११. मारिववि २२. स्विविय. ५-६ पाट प॒थः->~क्रम् इति, ‘न' उपमार्थीय इति खेलीय निर्देशप (१, १२९५६) ●ो ८.वि.१०. रिमि