पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९६, ६ ] दशमं मण्डलम् ३७१५ स्वभूत व्याप्तम् प्रशस्यम् असाधारण कृत्स्नम् अनम् शत्रुहारकप्रादुर्भाव स्पृहणीयम् ॥ ५ ॥ 'इति अष्टमाष्टके पञ्चमाध्याये पञ्चमो वर्ग १ ॥ ता व॒ज्रिणि॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथै वहतो हर्य॒ता हरीं । पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥ ६ ॥ ता । व॒ज्रिण॑म् । म॒न्दिन॑म् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । बृ॒ह॒त॒ । ह॒र्य॑ता । हरी॒ इति॑ । पुरूषणै । अ॒स्मै॒ । सत्र॑नानि । हर्य॑ते । इन्द्रा॑य । सोमा॑ । हर॑य । द॒ध॒न्त्रिरे॒ ॥ ६ ॥ वेङ्कट० तौ वज्रिणम् माद्यम् स्तोमाईम् मदे 'इन्द्रम् रथे वहत कान्तौ अश्वौ । बहूनि सवनानि अस्मै भवन्ति स्पृहणीयाय । इन्द्राय सोमा हरितवर्णा निधीयन्ते ॥ ६ ॥ । अ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्वा॒न्॒ हर॑य॒ो हरी तुरा अवि॑द्रि॒यो॑ हरिभि॒जो॑ष॒मीय॑ते॒ सो अ॑स्य॒ कामं॑ हरिवन्तमानशे ॥ ७॥ अर॑म् । कामा॑य । हर॑य । द॒ध॒न्वि॒रे । स्थिराय॑ हि॒न्च॒न् । हर॑य । हरी॒ इति॑ । त॒रा । अवै॑ऽभि । य । हरि॑ऽभि । जो॒प॑म् । ईय॑ते । स । अ॒स्य॒ । काम॑म् | हरिऽवन्तम् । आन॒शे ॥ वेङ्कट० पर्याप्तम् कामाय हरितवर्णा निधीयन्त स्थिराय इन्द्राय प्रेरयन्ति सोमा क्षिप्रो भवौ । गन्तृभि य अश्चै ' शूरै सव्य सङ्ग्राम गच्छति, स रथ इन्द्रस्य कमनीयम् यज्ञम् व्याप्नोति ॥७॥ हरेिऽश्मशारु । हरिऽकेश । आय | तुरऽपेये । य । हरि॒ऽपा । अव॑र्धत । अने॑ऽभि । य । हरिऽभि । वा॒जिनी॑ऽवसु । अति॑ । विश्वा॑ | दु ऽउ॒ता । पारि॑िषत् | हरी॒ इति॑ ॥ चेङ्कट० हरिवणश्म हरिकेश अयोमयहृदय स्वरमाणे पातव्ये सोमे य सोमपा अवर्धत । य गन्तृभि ' हरितवर्णै सोमैं "मीत अधन अति पारयति विश्वानि दुर्गाणि आत्मी यावश्वौ"। उत्तरत्र सम्बन्ध ॥ ॥ वि' हारेश्मशारु॒र्हरिकेश आय॒सस्त॑र॒स्पेये॒ यो ह॑रि॒पा अन॑र्धत | आ॑भि॒यो॑ हारे॑भिर्वा॒जिनीसु॒रति॒ विश्वा॑ दुरि॒ता पारपुरी ॥ ८ ॥ म. स्रुने॑व॒ यस्य॒ हरणी निषे॒ततुः शिशो॒ वाजा॑य॒ हरि॑णि॒ी दविध्यतः । प्र यत् कृ॒ते च॑म॒से मसृ॑ज॒द्धरी॑ पि॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥ ९ ॥ ११ नास्ति मूको ५ स्तोमा वि २२ इद्र ६६ ८ इन्तु वि भगढ़ वि 3" "त्मीयतपश्चौ विक्ष', ३. नास्ति मूको विस' अयोगं तृतीय .. वि स हद रथेस्मि वि. वि अ ९९ मीता न बनोति बापावि र मूको "रमीया विश्व वि ४४ नास्ति 'फोति ननोवि १० दुर्गमाणि वि