पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९८, मं २ ] दशमं मण्डलम् बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒नः । घृ॒ा । यत् । वरु॑णः । वा॒ा । अ Į पुपा आ॒दि॒त्यैः । वा॒ा । यत् । वसु॑ऽभिः । म॒रु॒त्वा॑न् । स । प॒र्जन्य॑म् । शम॒ऽन॑न॒वे । वृष॒य॒ ॥ १ ॥ वेट० आर्टिषेणो देवापिर्वृष्टिकामो देवानस्तोत् । तन' यास्क ( २, १० ) – 'देवापिधार्टिषेण शन्तनुथ कौरव्यौ भ्रातरौ बभूवतु । स शन्तनु कनीयानभिषेचयाञ्चके | देवापिस्तपः प्रेतिपदे । ततः शन्तनो राज्ये द्वादश वर्षाणि देवो न ववर्ष । तमूनुर्ब्राह्मणा । अधर्मस्त्वयाऽऽचरित | ज्येष्ठं भ्रातरमन्तरिव्याभिषेचितम् । 'तस्मात्ते देवो न वर्पतीति । स शन्तनुर्देवापि शिशिक्ष राज्येन | तमुवाच देवापि । पुरोहितस्तेऽसानि, याजयानि च त्वेति । तस्यैतत् वर्षकामस्य सूतम्' इति । तम्र ब्रह्मत्वे महतो वृहस्पतिमनुधावति । बृहस्पते । प्रति गच्छ मम वृष्टयधं यष्टव्याम् देवताम् । चा वरुण पूपा वा, यद्वा आदित्यैः वसुभिः च सद्गत त्वं भूत्वा पर्जन्यम् देवम् शन्तनवे वर्षय ॥ १ ॥ आ दे॒वो दूतो अ॑ज॒राथे॑क॒त्वान्त्वापे अ॒भि माम॑गच्छत् । प्र॒तीच॒ीन प्रति॒ मामा ब॑वृत्स्व॒ दधा॑मि ते द्यु॒म वाच॑मा॒मन् ॥ २ ॥ यदि सम् मित्र वा भवसि, यदि इन्द्रो यो वृष्टेः' सहायभूतः स. ३७२३ 1 आ । दे॒व । दू॒त॰ । अ॒जि॒र' | चि॒त्वान् । त्वत् । दे॒व॒ऽआपो॒ । अ॒भि । माम् । अ॒गच्छ॒त् । प्र॒च॒न । प्रति॑ । माम् । आ । व॒व॒त्स्व॒ । दधा॑मि । ते॒ । यु॒ऽमम् । वाच॑म् । आ॒सन् ॥२॥ ० अमि आ गच्छतु देव. गमनशील कश्चित् दूतः चिकित्वान् स्वया प्रेषितस्त्वत्तो गृहस्पते ! देवयन्धो!। अभिमुख माम् प्रति आ बरस्व स्थापयामि ते दीप्सिमतीम् बाचम् भास्य इति ध्रुवाण भागच्छतु दूत इति ॥ २ ॥ अ॒स्मे धे॑हि द्यु॒मति॒ वाच॑मा॒सन् बृह॑स्पते अनम॒वामि॑प॒राम् । यया॑ वृ॒ष्टि॑ि श॒त॑नवे॒ वना॑न दि॒वो द्र॒प्मो मधु॑माँ आ निनेश ॥ ३ ॥ अ॒स्मे इति॑ । धे॒हि॒ । च॒ऽमतो॑म् । वाच॑म् । आ॒सन् । बृह॑स्पते । अ॒न॒म॒नाम् । इ॒नि॒राम् । ययो । बृ॒ष्टिम् । शम्ऽत॑न॒ने ।। वना॑ दि॒व द्र॒प्स | मधु॑ऽमान् । आ । नि॒त्रे॒श॒ ॥ ३ ॥ घेङ्कट० भस्मासु धेदि दीप्तिमतीम् वायम् आम्ये बृहस्ते ! अमीवारहिताम् गमनशोलम्, यथा बाचा देशनिष्ट्या दृष्टिम् शन्तनव धनाव भनेवदि एवं थाई थ स्वयाऽघिटियो ढोकास उदकम् मधुरस भावि विमिति ३ आ नौ द्र॒ष्मा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒शभि॑रयं स॒हस्र॑म् । नि पो॑द इ॒ोत्रभू॑तु॒धा य॑जस्त्र दे॒वान् दे॑वापे ह॒विपा॑ सपर्य ॥ ४ ॥ 1. बनारसी वि. नरदेब शिं. ५०५१दि भ माहिम शि

  • . go fa* ar².

ि ●भारतदि. ८