पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ९९, मं ४ ] दशमं मण्डलम् ३७२७ वेङ्कट० सः सङ्ग्रामम् याता अपगतदुष्टपतनेन रथेन गच्छन् सङ्ग्रामे परि-पीदति शत्रुधनानि सनिष्यन् । अप्रत्युतः इन्द्रः यत् धनं शतद्वारस्य 'शत्रुपुरस्यान्तर्निहितं तद् धनम् वारकेण बलेन अभि भवति तेषु द्वारेषु स्थितान् शिक्षकीडान् मन् ॥ ३ ॥ स य॒ह्वयोऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु सस्रुः । अ॒पाो यत्र॒ यु॒ज्या॑सोऽर॒था नो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥ ४ ॥ सः । य॒ह्वय॑ः । अ॒वनी॑ । गोषु॑ । अवी॑ । आ । जु॒होति॒ । प्र॒ऽध॒न्या॑सु । सन्नः । अ॒पाद॑ः । यत्र॑ । यु॒ज्या॑सः । अ॒र॒थः । प्रा॒णऽअ॑श्वासः । ईर॑ते । घृ॒तम् । बारिति॒ वाः ॥ ४ ॥ बेङ्कट० सः इन्द्रो महतीः अपः पृथिवीपु अप्रत्यृतः आ क्षिपति प्रकर्षेण धननिमित्तासुसरणशीलः५, पादरहिताः इन्द्रस्य सख्यो नद्यः यत्र स्थवर्जिताः द्रुताश्वाः प्रेरयन्ति क्षरणशीलम् उदकम् ॥४॥ स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑म॒ारेञेवय॒ आगा॑त् । व॒त्रस्य॑ मन्ये मिथु॒ना विवि॑त्र॒ी अन्न॑म॒भीत्या॑रोदयन्मुप॒यन् ॥ ५ ॥ 1 सः । रु॒द्रेभि॑ः । अश॑स्त॒ऽवारः | ऋभ्वः॑ । हि॒त्वी | गय॑म् | अ॒रेऽअवयः । आ । अ॒गा॒ात् । व॒नस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑त्र॒ इति॒ विऽव॑त्री । अन्न॑म् | अ॒भि॒ऽइत्य॑ । अ॒रोद॒य॒त् । मु॒ष॒यन् ॥ घेङ्कट० सः स्तोतृभिः अप्रार्थितधनः स्वयमेव प्रयच्छन् महान् दित्वा आत्मीयं गृहम् दूरेऽवद्यः आ जगाम । वत्रस्य मम मातापितरौ विगतजरौ इन्द्रप्रसादाद् भवगच्छामि । शत्रूणाम् अन्नम् अभीत्य मुष्णन् रोदयति ॥ ५ ॥ सोऽयं वत्रः स इद्दासे॑ तुवी॒ीव॒ पति॒र्दन् प॑ल॒क्षं वि॑शीर्पाणि॑ द॒मन्यत् । अ॒स्य त्रि॒तो न्योज॑सा वृधा॒ानो वि॒पा व॑रा॒हमयो॑अग्रथा हुन् ॥ ६ ॥ स 1 इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पति॑ । दन् । प॒ऽअ॒क्षम् । नि॒ऽश॒ीर्पाण॑म् । द॒म॒न्य॒त् । अ॒स्य। त्रि॒तः। नु। ओज॑सा। वृधा॒नः । वि॒पा । व॒रा॒हम् । अय॑ ऽअप्रया | ह॒न्निति॑ हन् ॥ ६ ॥ वेङ्कट० सः एव उपक्षपयितारम् बहुशब्दम् स्वामी दमयन् 'पडक्षम् निशीर्वाणम्' स्वाष्टुं विश्वरूपं दमितवान् । अस्य इन्द्रस्य बलेन वर्धमानः त्रितः ऋषिः अयोग्रया अगुल्या वराहम्' इतवान् ॥६॥ " इति अष्टमाष्टके पञ्चमाभ्याये चतुर्दशो वर्ग." ॥ स द्रुह्म॑णे॒ मनु॑प ऊर्ध्वान आ सविपदर्शसानाय॒ शरु॑म् । स नृत॑म॒ो नहु॑प॒ोऽस्मत् सु॒जा॑त॒ः पुरो॑ऽभन॒दह॑न् दस्यु॒हत्ये॑ ॥ ७ ॥ 1. "सनानि वि. २. यम् मूको. मूको. ५. क्षणशी मूको. ६. स्वमे मूको. १०. इन्तव्यान् म इन्तवान् वि. वि ०४६६ ३-३. 'हिनद्धनं वि अ'; 'दितं धन वि. ७. °मसोऽन्नम् मूको. ८८...शी वि' म', ११-११. नाहित भूको. ४. पन्नी ९. परन्