पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ८, अ५, व १८ इष्कृ॑ताहावमव॒तं सु॑व सु॑पेच॒नम् | उ॒द्रिणँ जो॒ अक्षतम् ॥ ६ ॥ इष्कृ॑तऽआह्वावम् । अ॒व॒तम् । सु॒ऽअ॒र॒त्रम् । सु॒ऽसेच॒नम् । उ॒द्रिण॑म् । मि॒ञ्च॒ । अक्षि॑तम् ॥ ६ ॥ वेङ्कट निष्कृताहावम् अवतम् गच्छा, तथा सुवरनम् सुपेचनम् उदञ्चनम् च तत्र जय । ततश्व उदकवन्तम् अक्षीणोदकम् अवतम् अहम् उत् सिञ्चे । “‘स वरना दधातन' इति सप्रेध्यति । 'निष्कृताहाबमवरम्' इत्यवटादुदक्माहावेसिञ्चति । तेषु वलीवर्दान् पाययन्ति " ( आपश्री १६, १८,१-३ [तु तै ४,२,५,५] ) इति सूत्रम् ॥ ६॥ इति अष्टमाष्टके पञ्चमाध्याये अष्टादशो वर्ग ५ ॥ ३७३४ प्रीणीताश्वान् पि॒तं ज॑याथ स्वस्त॒वाह॑ रथ॒मित् कृ॑णुध्वम् । द्रोणा॑हायमव॒तमश्म॑चक्र॒मंस॑नकोशं सिञ्चता नृपाण॑म् ।। ७ ।। प्री॑णी॒त । अश्वा॑न् । हि॒तम् । जयाय॒ | स्व॒स्त॒वाह॑म् | रथ॑म् । इत् । वृणुधम् । द्रोण॑ऽआहाम् । अ॒व॒तम् । अश्म॑ऽचक्रम् । अस॑त्रऽकोशम् । सि॒ञ्च॒त॒ । नृ॒ऽपान॑म् ॥ ७ ॥ ध्वम् । अथ वेट० आजिधावनार्थं सन्तर्पयत अश्वान् । शत्रुनिहित धनं जयथ । स्वस्ते प्रापकम् रथम् कुरु युद्ध कूपेनोपमिमोते - तस्य दुममयो रथ आहावस्थाने भवति । परित प्रेर्यमाणानि व्यासान्यायुधानि चक्रस्थाने भवन्ति । कवचानि कोशस्थान तमिम कृपम् अभिमतानि धनानि उत् सिञ्चत कृपादिवोदकानि पिपासव इद धनलिप्सो यत्र धनानि लभन्ते तम् नृपाणम् इति ॥ ७ ॥ ● प्र॒जं कृ॑णुध्व॒ स हि व नृपाण वर्म॑ सव्यध्धं बहुला पृ॒धूनि॑ । पुर॑ः कृणुध्व॒माय॑स॒रट॑ष्ट॒ा मा च॑: सुस्रोचम॒सो दृंहि॑ता तम् ।। ८ ।। प्र॒जम् 1 वृणुध्व॒म् । स । हि । वा॒ । नृ॒ऽपान॑ । वने॑ । स॒व्यम् । ब्र॒ह॒ | पृ॒थूनि॑ । पुरै । कृ॒ण॒ध्व॒म् । आय॑सी॒ । अधृ॑ष्टा | मा 1 च॒ | स॒स्रोत् । च॒म॒प्स । दृह॑त ! तम् ॥ ८॥ घेट० सङ्ग्रामम् वृणुध्वम् । मद्दिव कूप । धर्माणि सोय्यध्वम् बहुलानि च पृथूनि च । शत्रुमि ऊपटा आयमी पुर घृणुध्वम् इति च कवचाभिप्रायम् । मा व मुधोनू कृपः मङ्मामाहय । तम् वयचे हेहत इति ॥ ८ ॥ आ वो धियं य॒ज्ञियाँ पर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह । सानो॑ दुद्दीय॒घव॑मे ली स॒हस्र॑धारा पय॑सा म॒ही गौः ॥ ९ ॥ 1म्भूको २२ अनि विउहवन पोकानम वि मुमामि दि ८ एडिबी-वि. वि मक [१] महराध्य ५५ माहित हो 11 उचा भवटाउमाश मिि माहित वि. म् ● भावनि