पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [अ८, अ५ व १९० 'चोदयत। अथ तत्र खुदत प्रवेशयत अस्माकम् अनलाभाय । निष्टिभ्य अदित्या पुत्रम् इन्द्रम् आगमयत रक्षणाय बाधासहिता अस्मिन् यज्ञे सोमपानाय | सेयम् आइनस्यास एका ( सौ २०,१३७, २ ) इति ॥ १२ ॥ ३७३६ " इति अम्माष्टके पञ्चमाध्याये एकोनविंशो वर्ग ॥ [ १०२ ] • 'मुगलो भाग्यश्व ऋपि । हुघण इन्द्रो वा देवता । त्रिष्टुप छन्द, १, ३,१२ बृहत्य | प्रते॒ रथे॑ मिथूकृत॒मिन्द्रो॑ऽवतु धृष्णुया । अ॒स्मिन्ना॒ज पु॑रुहृत श्र॒वाय्मै॑ धनम॒क्षेषु॑ नोऽव ॥ १ ॥ । प्र । ते॒ । रथे॑म् । मिथु॒ऽकृत॑म् | इन्द्र॑ । अव॒तु । घृ॒ष्णुऽया । अ॒स्मिन् । आजौ । पुरुहूत | श्रवय्ये॑ । ध॒नम॒क्षषु॑ । न । अब ॥ १ ॥ बेङ्कट० मुद्गलो भार्ग्यश्व । तस्य शत्रुभिहंत सर्वैस्वस्य गोष्ठे कश्चिद् दुधण कश्चिद् परिशिष्ट आसीद् ऋपमश्च । स तेन द्रुघणेन ऋषणच रये युवाभ्याम् शानिम् जिगाय सोच्यते । हे मुद्गलः । तव रथम् ऋषभद्रुघणाम्या युक्तम् रक्षतु इन्द्र धृष्णु | हे पुरुहूत! अस्मिन् समामे श्रवणीये धनमननेषु अस्मान् रक्ष ॥ ॥ उत् स् वा ति॒ वास अस्य॒ा अधिरथं यदर्जयत् स॒हस्र॑म् । र॒थीर॑भू॒न्मुद्ग॒लानी॒ी गावि॑ष्ट॒ मरे॑ कृ॒तं व्य॑चेदिन्द्रसैना ॥ २ ॥ उत् । स्मू । वात । वह॒ति॒ । वास॑ । अ॒स्या॒ा । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् । र॒यो । अ॒भुत् । मु॒द्रानी॑नौ॑ । गोऽईष्टी | भरै 1 कृ॒तम् । वि । अचेत् । इ॒न्द्रऽसेना ॥ २ ॥ पेट० रथोपस्थे स्थिताया अम्या बाम वात पुन पुन चाल्पति यदा इयम् अधिरथम गवाम् सहधम् शत्रुभ्यो नयति सारथि t भवति मुगलस्य मायाँ गवामन्चेषणे । सा चेयम् इन्से नाख्या सदप्राम कर्तव्य सर्वम् विचिनोति ॥ २ ॥ अ॒न्तर्येच्छ्र जिघमतो बज्र॑मिन्द्राभि॒दास॑तः । दास॑स्प चा मघव॒न्नार्य॑स्य वा स॒तु॒तये॑नया व॒घम् ॥ ३ ॥ अ॒न्त । य॒छु । घिसन | वज्रम् | इट्टु । अभिदासत । दास॑स्य | था | मव॒ऽव॒न् । आय॑स्य या सुनून | यत्र पे० अनःनिहन्तुमि आयुधम् धम् ॥ ३ ॥ उपच 11ere ft' ' fx' १२ माहित को भी मि ५५मि, ६ म्य वा मघवन् ।

  • व्याम