पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०३८ ऋग्वेदे समाष्ये [ अ५२१. उ॒त । प्र॒ऽधिम् । उत् । अ॒हुन् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒षु॒न॒क् । व॑स॑गम् । अत्र॑ । शिक्ष॑न्। इन्द्र॑ । उत् । आ॒व॒त् । पति॑म् । अघ्या॑नाम् 1 अरहत | पद्मभिः । क॒कुत्ऽमा॑न् ॥ ७ ॥ घेङ्कट० 'अपि प' इन्द्रः अस्य रथस्य चक्रमधिम् जानन् उत् भइन् नियुयोज । अत्र वननीयगम- नमृषभम् उा अयुनक् दश नयन् | इन्द्रः उत् आयत्" गवाम् पतिम् ऋषभम् | यः वेग करोति पयाभिः गतिभिः स च कमान् इति ॥ ७ ॥ शु॒नम॑ष्ट्राव्य॑चरत् कप व॑र॒त्राय॒ दानह्य॑मानः । नृ॒म्णानि॑ कृ॒ण्वन् ब॒हवे॒ जना॑य॒ गाः प॑स्पश॒ानस्तवॅपीरधत्त ॥ ८॥ शू॒नम् | अष्ट्राऽयी । अचर॒त् । क॒प॒ । व॒र॒त्राया॑म् | दारु॑ । आ॒ऽनह्य॑मानः । नृ॒ग्णानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षः । अ॒धृत॒ ॥ ८ ॥ वेट० सुखै घरति पूषा कल्याणकपदों रथे स्थित्तायाम् बरनायाम् दारु दुघणम् आनहामान. धनानि वृण्वन, बहवे जनाय । स शत्रूणाम् गाः 'स्पृशन् तविष: करोति ॥ ८ ॥ इ॒मं तं प॑श्य वृष॒भस्य॒ यु॒तं॒ काष्ठय॒ा मध्ये॑ द्रुष॒णं शया॑नम् । येन॑ ज॒गाय॑ श॒तव॑त् स॒हस्रं गवां मुलः पृत॒नाज्ये॑षु ॥ ९ ॥ इ॒मम् । तम् । प॒श्य॒ । ब॒ष॒भस्थे॑ । यु॒ञ्ज॑म् | काष्ठका॑याः | मध्ये॑ । इ॒ऽध॒नम् । शया॑नम् । येन॑ । जि॒गाय॑ श॒तऽव॑त् । स॒हस्र॑म् | गवा॑म् | मुद्गलः | पृत॒माज्ये॑षु ॥ ९ ॥ बेङ्कट० इमम् तम् पश्य वृषभस्य सहायभूतम् आजिमध्ये द्रुघणम् शयानम् येन द्रुघणेन शतयुक्तम् सहस्रम् गवाम् मुगल समामेपु जिगाय ॥ ९ ॥ आरे अ॒घा को न्वित्था द॑द्रो॒ यं यु॒ञ्जन्ति॒ तम्बा स्था॑पयन्ति । नास्मै॒ तृणं नौद॒कमा भ॑र॒न्त्युत्त॑रो धुरो व॑हति प्र॒देदि॑शत् ॥ १० ॥ आरे | अ॒घा | कः | नु | ह॒त्या | द॒दर्श | यम् | यु॒ञ्जन्त । तम् । ॐ इति । आ । स्था॒ाप॒य॒न्ति॒ । न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम । आ । भर॒न्ति॒ । उत्त॑रः । ध॒रः। वह॒ति॒ । प्र॒ऽदेदि॑शत् ॥ बेङ्कट दूरे गवानुपस्थितानुपद्रवान् मत्तोऽन्यः वः ददर्श । यम् मुन्ति दुघणम् तम् एव देवा युद्धे प्रवेशमन्ति । न चाधाय अस्मे घासम् भा भरन्ति न च उदयम् । सोऽयम् उत्सतर. रमस्य धुरः बहति स्वयमेव पन्थान मदिराविति ॥ १ ॥ 1 प॒रि॒ऽवृक्तेव॑ पति॒विध॑मान॒ पप्या॑ना॒ च॑क्रेणेव मि॒ञ्चन् । एभ्यो चिद॒ध्यो जयेम सुम॒ङ्गलं॒ सिन॑बदस्तु स॒तम् ॥ ११ ॥ ३-२. 'नायवर्श वि' भ'. 33 मास्ति दि. २२ सियभि: इनि यो त्रि. ७. लुटितम् भूको 4. गस्तमान् वि . ६६. प्सन्नि वि. ०.९३४ ध्यानपान म १९ को १० खानम रि. ११. मरिच मूको. ८