पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३, ७ ] दशमै मण्डलम् वेङ्कट० मेघभिदम् उदकविदम्' चज्रबाहुम् जयन्तम् आजिम्' हिंसन्तम् बलेन इमम् इन्द्रं हे समान- जननाः ! मरुतः ! अनु वीरयध्वम् इन्द्रम् सखायः 1 अनु-सम् रब्धाः भवत ॥ ६ ॥ इति भष्टमाष्टके पचमाध्याये द्वाविंशो वर्गः ॥ अ॒भि गा॒ोत्राणि॒ सह॑सा॒ा गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑ः । दु॒श्च्य॒व॒नः पृ॑तना॒ापाज॑यु॒ध्यो॒ऽस्माक॒ सेना॑ अव॑तु॒ प्र यु॒त्सु ॥ ७ ॥ अ॒भि । ग॒णो॒त्राणि॑ । सह॑सा । गाह॑मानः । अ॒द॒यः । वी॒रः । श॒तऽम॑न्युः । इन्द्र॑ः । दुःऽच्यव॒नः । पृत॒नापाट् । अयुध्यः । अ॒स्माक॑म् । सेना॑ः । अत्र॒तु । प्र । युत्ऽसु ॥ ७ ॥ वेङ्कट० अभि गाहमानः मेघान् बलेन दयारहितः वीरः बहुक्रोधः इन्द्रः व्यावयितुमशक्यः पृतनानामभिभविता योधयितुमशक्यः प्र रक्षतु अस्माकम् सेनाः युद्धेषु ॥ ७ ॥ इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑ः । दे॒व॒सेनाना॑मभिभजती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वय॑म् ॥ ८ ॥ इन्द्र॑ । आ॒स॒म् । ने॒ता । बृह॒स्पति॑ः । दक्षि॑णा | य॒ज्ञः | पु॒रः । ए॒तु॒ । सोम॑ः । दे॒व॒ऽस॒नाना॑म् । अ॒भि॒ऽम॒ञ्जतीनाम् । जय॑न्तीनाम् । म॒स्त॑ः । य॒न्तु॒ । अप्र॑म् ॥ ८ ॥ बेङ्कट० इन्द्रः आसाम् देवसेनानाम् नेता बृहस्पतिः च दक्षिणा "यज्ञः च पुरः गच्छतु सोमः च | शत्रून् अभिभञ्जतीनाम् आसाम् जयन्तीनाम् मरुतः च अप्रे गच्छन्त्विति ॥ ८ ॥ इन्द्र॑स्य॒ वृष्णो वरु॑णस्य॒ राज्ञं आदि॒त्यानो॑ म॒रुतां शधं उग्रम् | महाम॑नस ध्रुवनच्य॒वानां॒ घोष दे॒वानां॒ां जय॑त॒ामुद॑स्थात् ।। ९ ।। इन्द्र॑स्य । वृथ्णैः । वरु॑णस्य | राज्ञैः । आ॒दि॒न्याना॑म् | म॒रुता॑म् । शधैः । उ॒मम् । म॒हाऽम॑न॒सम् । भुव॒न॒ऽच्य॒धाना॑म् । घोप॑ः 1 दे॒वाना॑म् | जय॑ताम् | उत् । अ॒स्य॒ात् ॥ ९ ॥ घेकूट० इन्द्रादीनां ग्रयाणाम् मस्ताम् च बलम् उद्गूर्णम् महामनमाम् एषाम् 'उदकश्यावधितृणाम् देवानाम् वृत्रम् जयताम् घोष. उनू भतिष्ठदिति ॥ ९ ॥ उद्ध॑र्पय मघव॒नायु॑धा॒ान्युत् सत्व॑नां माम॒कानां॒ मनो॑सि । उर्दृत्र॒हन् वाजिनां॒ वाजे॑ना॒न्यु॒द्रथा॑नां॒ जग॑तां यन्तु॒ घोषः ॥ १० ॥ उत् । हर्षय | मघऽव॒न् । आयु॑धानि | उत् । सर्वनाम् । मा॒म॒काना॑म् | मनो॑सि । उत् । यु॒ग्र॒ऽह॒न् । वा॒जिना॑म् । यार्जनानि । उत् । रथा॑नाम् । जय॑नाम् । य॒न्तु । घोपः ॥१०॥ ३.३. माहित को, यतय मूको. 3. 'कई मूको. २. मुदितम् हो. ५.६.६.गु.निप १,१२.