पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४४ ऋग्वेद सभाप्ये चेडर० प्रणयने युज्यन्ते' ते इर्यश्व | सुष्टुते सुसुखस्य बहुजना वृद्धार्थम् धारयन्त स्तोतार इन्द्र | तन सत्यै ॥ ५ ॥ " इति अष्टमाष्टके पञ्चमाध्याये चतुर्विंशो वर्ग * ॥ उप॒ ब्रह्म॑णि हरिवो॒ हरि॑म्प॒ सोम॑स्य॒ याहि॑ पी॒तये॑ सु॒तस्य॑ । इन्द्र॑ ला य॒न्नः क्षम॑माणमान श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥ ६ ॥ उप॑ । ब्रह्म॑णि । ह॒रि॒ऽन॒ । हरि॑ऽम्याम् । सोम॑स्य । य॒हि॒ । पी॒तये॑ । स॒तस्य॑ । इन्द्र॑ | सा॒ य॒ज्ञ । क्षम॑माणम् | आन॒ट् । द॒श्वान् । अ॒सि॒ । अ॒ध्व॒रम्ये॑ । प्र॒ऽने॒न ॥ ६ ॥ [ अ ८, अं ५, व २४ अत्यन्त धनप्रदम् रक्षणम् वेङ्कट० उप यह स्तोत्राणि हरिव ! हरिभ्याम् सुवम् सोमम् पातुम् । इन्द्र | त्वा यज्ञ दानूनभिभवन्तम् भागोति । दाता भवसि हिंसारहितस्य धनस्थ सुमति ॥ ६ ॥ स॒हस्र॑ाजमभमाति॒पाइँ सुतेर॑ण॑ म॒घव॑नं सुवृ॒क्तिम् । उप॑ भू॒पन्ति॒ गिरो अप्र॑तीत॒मिन्द्रं नम॒स्या ज॑रि॒तुः प॑नन्त ॥ ७ ॥ स॒हस्र॑ऽजम् । अ॒भमा॒तिऽसह॑म् । स॒तेऽर॑णम् । म॒घवा॑नम् । सुव॒क्तिम् । उप॑ । भू॒प॒न्ति । गिर॑ । अप्र॑तऽइतम् । इन्द्र॑म् । नम॒स्या । ज॒तु । प॒न॒न्त॒ ॥ ७ ॥ येवट० बहुपलम् शत्रूणामभिभविवारम् सुन रममाणम् मघवानम् सुष्टुतिम् उप भवन्ति स्तुतय | तत्रुभि अवतिगतम् इन्द्रम् अन्न मिच्ठमाना' स्रोतु स्तुतय स्तुवन्ति ॥ ७ ॥ स॒प्तापो॑ दे॒वीः सु॒रणा अमृ॑क्ता यामि॒ सिन्धुमत॑र॒ इन्द्र पूभि॑ित् । नव॒र्ति स्रोत्या नः॑ च॒ सव॑न्तीदे॒वेभ्यो गातुं मनु॑षे च निन्दः ॥ ८ ॥ स॒प्त । आप॑ । द॒त्री । सु॒ऽरण | अमृत या धु॑म् । अत॑र । इ॒न्द्र॒ । षु॒ ऽभित् । न॒यत॑म् । वो॑ोत्या १ नत्र॑ । च॒ | सत्र॑न्त । नभ्य॑ | गा॒तुम् | मनु॑ च॒न्दु ॥ ८ ॥ 1 } 1 येट० राप्त प्रधानमूता नद्यः दम्य सुरमणा " असुररहिमिता स्यया निर्मिता यागि ॥ समुद्रम् अय"इट पुरा मेता अपि च "नवनिम् नव" च क्षुद्रा नदी देवेभ्यः प्रायच्छ मनुष्यम्यक्ष | लामो मार्ग चमवानिति ॥ ८ ॥ I १२वन मू ●२०३ जिदि भनि नजि विशे ●नि दिनि ८ मना' 33 हि मुको १२ भन्द गृध अ॒पो म॒द्दीर॒भिश॑स्तेरमु॒ध्योऽजा॑गरा॒स्वधि॑ दे॒र एक॑ः । इन्द्र॒ यास्त्वं प्र॑त॒तूर्य॑ च॒र्य॒ नाम॑वि॒श्वायु॑स्त॒न्यं॑ पृष्याः ।। ९ ।। ४४ नाम्नि मू निनम् दि ext १३१३. रवि ५ मनग्य ९ मा