पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४६ ऋग्वेदे सभाष्ये [ अ ८, अ ५, ६ २६ इति श्मशा वायु' इति यास्क ( तु. ५,१२ ) | तथा 'वाताप्यम्' उदवम् भवति । 'वात एतदाप्याययति" ( या ६, २८ ) इति ॥ १ ॥ हरी॒ यस्य॑ सु॒युजा॒ा विवि॑ता॒ वैरर्व॒न्तानु शेर्पा । उ॒भा र॒जी न के॒शिना॒ा पति॒र्दन्॥२॥ हरी॒ इति॑ । यस्प॑ । स॒ऽयु॒जा॑ । वि॒ऽव॑ता । चे । अव॑न्ता । अनु॑ । शेर्पा । उ॒भ्रा । र॒जी इति॑ । न । के॒शना॑ । पति॑ । दन् ॥ २ ॥ चेवट० यस्य इन्तु हरी शोभनयोजनौ विशिष्टकर्माणो गच्छन्ती अनु-स्पृशन्ती भवत शपते स्पृशतिकर्मण' इति यास्क ( ३, २१ ) । तो ऋजुगमनौ प्रशस्तकेशौ पति न दन् भवति स्वयमेव गच्छन्तौ न दमयतीति ।। २ ।। V युद्धम् । 'शेप अप॒ योरिन्द्र॒ः पाप॑ज॒ आ मर्यो॒ न शि॑श्रमा॒णो वि॑भी॒वान् । शु॒भे ययु॑यु॒जे तवि॑षीवान् ॥३॥ अप॑ । यो । इन्द्र॑ । प॑जे । आ । मतै । न । शुश्रमाण | बिभीवान् | शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥ ३ ॥ बेङ्कट० 'अप आ हन्ति' पृथकतर शत्रुम् इन्द्र अत्यन्तमभिगच्छते यजमानाय । किञ्च मनुष्प राश्रमाण 'विभ्यच न भवति, उदकार्थे यदि रथ युने बल्वानिन्द्र ॥ ३ ॥ सच॒ायरिन्द्र॒श्चके॑प॒ ऑ उ॑पान॒सः स॑प॒र्य॑न् । न॒दयोवि॑न्व॑तयो॒ो शुर॒ इन्द्र॑ः ॥ ४ ॥ स। आ॒यो । इन्द्र॑ । चट्टैष । आ । उ॒पान॒स | सप॒र्य॑न् । न॒दय || | वेङ्कट० स्तोतुर्मनुध्यस्य सायभूत इन्द्र श्रारमीयस्य रथस्य कपणार्थं तस्मिन्नवी आ युनति "श्थमुपगत पूजयन् अश्वो" हेपमाणयो "विशिष्टर्मणो तयारीश्वर शूर. ९ ॥ ४ ॥ । ॥४॥ अधि॒ यस्त॒स्थौ केश॑वन्ति॒ता॒ व्यच॑स्त्रन्ता॒ न पु॒ष्टयै । व॒नोति॒ शिप्रा॑भ्यां॑ श॒प्रान् ॥५॥ अधि॑ि । य ।त॒स्षो॑ो।फेश॑ऽनन्ता। व्यच॑स्य॒न्ता । न । पु॒ष्ट्यै । य॒नोति॑ । शिप्रा॑भ्याम् । नि॒प्रिणी॒ऽन् ॥५॥ ० अधितिष्ठतिम प्रशस्तकेशी व्याप्ती च पुष्टयर्थम् अश्वो, स इन्ति शत्रुम् शिप्राभ्याम् शिप्री" ॥५॥ राइति भष्टमाष्टके पक्षमाध्याये पडविंशो वर्ग ॥ ॥ प्रस्ता॑दु॒ष्वजा॑ अ॒ध्नैभि॑स्त॒तथ॒ शर॒ शव॑सा । प्र॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥ ६ ॥ न । अ॒स्त्। थ्वऽथो॑जा । ऋ॒ध्वेभि॑ । त॒सक्षै । शूर॑ः । शत्र॑मा । अ॒भु । न । प्रमु॑ऽभि । मात॒रिश्वा॑ । १. पानाग्यम् मूहो. २२. वाजिबा येन्द दिमत्र दि 1. FR. ५. बिनौ,१५४३०. वि. ८. ममारि ममम वि. ९.९ मारत मि ११.११. माहिम दिए, ि १२. कि.१२.१२. ११. 1+-10, 74-