पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४८ ऋग्वेदे सभाष्ये [ अ ८, अ५ व २७. श॒तम् । वा॒ा । यत् । अ॒स॒र्य॑ । प्रति॑ । त्वा॒ ३ सु॒ऽमि॒त्र | इ॒त्था | अ॒स्तौत् । दुःऽमि॒त्रः । इ॒त्था । अ॒स्तौत् । आव॑ः। यत्। द॒स्यु॒ऽहत्ये॑। कृ॒त्स॒ऽपु॒त्रम् । प्र । आव॑ । यत् । द॒स्य॒ऽहत्ये॑ । कृ॒त्स॒ऽव॒न्सम् ॥११॥ वेङ्कट० शतम् 'मयि यत् अपि भवति सोमपानं तत्सर्वे त्वाम् प्रति भवति हे असुराणा हन्त ! तं त्वामय गुणेन भुमिन नाम्ना दुर्मिनः इत्थम् अस्तीत्, अरक्षः यस्माद् युद्धे कुत्स पुनम् प्रकर्येण च आवः कुत्सवत्सम् इति ॥ ११ ॥

  • इति अष्टमाष्टके पञ्चमाध्या सतविंशो वर्गः ॥

४४. माधव. पञ्चमाध्यायम् अष्टमे व्याकरोदिति । नदीमाश्रित्य निवसन् कावेरी लोकमाश्रिताम् ॥ १ ॥ इति श्रीरेकरमाधवाचार्यविरचिते ऋक्संहिताव्याख्याने अष्टमाष्टके पञ्चमोऽध्याय इति ऋग्वेदे सभाप्ये अटमाष्टके पञ्चमोऽध्यायः ॥ ११. निहिं मवि वम वि . २. रोको. ३. बदरमा वि.