पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७५० ऋग्वदे सभाष्ये [ अ ८, अ६, व १ इति यदिष्टवाभिरभि चिनोति मात्मानमेवामिं चिनुते, भवति य एवं वेद" ( ते ५,६,६,३ ) इवि * । प्रनापतिरथर्वासीद् इष्टकाच निदानेन तर्गपरभ्यनुवाच 'इन्द्रो दवीचो अम्थमि " सारमाऽमुम्मिन् अन्यार्थोऽप्यविरद्धश्चेद् इष्टेऽर्थे विनियुज्यते । 'सव नन्दन्ति य॒शस " स्यादत्तत्र निदर्शनम् ॥ १५ ॥ अस्तौद्विद्वासमेतया | बृहस्पतिस्तु सामान्याद् ब्राह्मणे चिनियुपा सोमे विदुपि राजनिी ॥ १३ ॥ “ 'सर्वे नन्दन्ति यज्ञसागतेन' इत्यन्वाह | 'यशो वै सोमो राजा' ( एना १,१३ ) इत्यादि ब्राह्मणम् । अग्निध्यडजायत । तस्यास्थान्यमवनिति ॥ १० ॥ वि. ex fu¹³ शोकेन तूचनास्तौद् ऐन्द्रेण ऋषिरन्य इध्मवाद 'आ था ये अत्र शादरायनकम् -'ऋपयो के स्वर्ग लेक यन्त इध्मवाह समिद्धार परेतमरण्य एकम जद्दु । सोऽकामयतानूत्यतय स्वर्ग लोक प्रतिमनिमि मङ्गच्छ्रयेति । म ऐक्षत हन्त प्रतिमानण एव स्तवानि' (पन्ना ३, २७६ ) इत्यादि । प्रतिसत्रिण | अ॒ग्निमि॑िन्धते । ॥ १३ ॥ अनुरूप प्रकर्षण सत्योऽर्थ दर्शनादव जानीमो रत्नवद् ८८ इति निर्णय | ब्राह्मणान्यपि ॥ १४ ॥ इति । [ १०६ ] भूवाश काश्यप ऋषि | अश्विनी देवता निष्टुप् छन्द | उ॒भा उ॑ नूनं तदिद॑र्धयेये॒ वि त॑न्वाये॒ धियाॅ स्पमैन । मधी॑च॒ना यात॑वे॒ प्रेम॑जगः मुदिनैव पृक्ष आ तैमयेथे ॥ १ ॥ उ॒भी। ऊ॒ इति॑ । नूनम् । तत् । इत् अ॒र्धय॑ये॒ इति॑ त॒न्वा॒ इति॑ । धिये॑ ।। अ॒प स॒त्रीच॒ना । यात॑न । प्र । ई॒म् | अजगरिति॑ि | मुदिन| ऽडव | वृक्षं । आ | तपेये॒ इति॑ ॥१॥ पेट० मूरा कायर उभो अनि क्षियम् तत् एव कर्तुम् अर्थयेचे पदवदेवोषम् वितन्यापे कर्माण्याश्रयंभूतानि वस्त्राणि कर्मणा इव सो भन्यप्रति यातुम् अयस्मात् स्थानान् T ३ ४. नाव्यिविण'. 1.1,c₂1. २२. अवान्दमिक रि ५ अरि दि ६१०, ११ ७. दुरितम् ; नाहिन दि. +४१ ९मारिदि दिनं'. fx