एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदः
स च
पदपाटेन च यथोपलम्भं रुकन्दस्वाभ्युद्गीथीये भाप्ये, वेङ्कटमाधवीया
व्याख्या सायणभाप्यानुसारिणी मुद्गलीया वृत्तिर् इत्येतैश्च
पाठविमशौंपयिकैः पाठभेदादिटिप्पणैश्च संयोज्य
भीमदेवः, अमरनाथः, के, एस्. रामस्वामिशास्त्री, पीताम्बरदत्त
इत्येषां सायुज्यभाजा
विश्ववन्धुना
संपादित
वि. भाभा, ग्रन्थमाला - २५
तत्र चाऽयं
दशममण्डलस्य ४६-९९९ सूक्तात्मकः
७मो भागः
होशिआरपुरम्
विश्वेश्वरानन्द-वैदिक शोध-संस्थानम्
२०२२ वि.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol7.djvu/३&oldid=396282" इत्यस्माद् प्रतिप्राप्तम्