एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् सू५०, मं ४ ] के । ते । नर॑ः । इ॒न्द्र॒ । ये । ते॒ । इ॒पे । ये । ते॒ । सु॒म्नम् । स॒ऽध॒न्य॑म् । इय॑क्षान् । के । ते॒ । वाजा॑य । अ॒सु॒र्या॑य । हि॒न्वरे॒ । के । अ॒प॒ऽसु । स्वासु॑ । उ॒र्वरा॑सु॒ | पो॑स्यै ॥ ३ ॥ वेङ्कट० के ते मनुष्याः इन्द्र | यादृशाः तव अन्नाय भवन्ति, ये च त्वदीयम् सुखम् धनयुक्तम् त्वत्तः प्राप्तुमिच्छन्ति । के वा सुभ्यम् बलाय असुरद्दनननिमित्ताय हविः प्रेरयन्ति के वा उदकाद्यर्थम् इति ॥ ३ ॥ भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा॒ा म॒हान्॒ भुवो॒ो विश्वे॑षु॒ सव॑नेषु य॒ज्ञिय॑ः । भुवो॒ो नृ॒श्च्यो॒त्नो विश्व॑स्मि॒न् भरे॒ ज्येष्ठ॑श्च॒ मन्त्र विश्वचर्पणे ॥ ४ ॥ भुच॑ः । त्वम् । इ॒न्द्र॒ । ब्रह्म॑णा । म॒हान् । भुवः॑ः । वि॒िश्वे॑षु । सर्व॑नेषु । य॒ज्ञिय॑ः । भुव॑ः । नॄन् । च्यो॒त्नः। विश्व॑स्मिन् । भरै । ज्येष्ठं । च॒ । मन्त्र॑ः । वि॒श्व॒ऽच॒र्षणे॒ ॥ ४ ॥ वेङ्कट० अभवः त्वम् इन्द्र | स्तोत्रेण महान् । भुवः च सर्वेषु सवनेषु यष्टव्यः । भुवः च नृणाम् च्यावकः सर्वस्मिन् सङ्ग्रामे, प्रशस्यः च मन्त्रयितव्यः सर्वस्य द्रष्टः ! ॥ ४ ॥ त अवा॒ नु तं॒ ज्याया॑न् य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः । अस॒ो नु क॑म॒जरो॒ वर्ध॑श्च॒ विश्वेदे॒ता सव॑ना त॒तुमा कृ॑षे ॥ ५ ॥ अवं॑ । नु । क॒म् । ज्याया॑न् । य॒ज्ञऽव॑नसः । म॒हि॑म् । ते॒ । ओमा॑त्रम् । कृ॒ध्य॑ः । वि॒दुः । अस॑ः । नु । क॒म् । अ॒जर॑ः । वर्धीः । च॒ विश्वा॑ | इत् । ए॒ता | सव॑ना | तत॒मा | कृ॒षे॒ ॥ ५ ॥ । । ३४८१ उद्गीथ ....... विदुः लभन्ते । किञ्च यः त्वम् अजरः जरारदितः स त्वम् असः 'भव नु' क्षिप्रम् कम् सुखम् । ईप्सितार्थप्रदानेन अस्माकं सुखकरो भवेत्यर्थः । वर्धाः च पुत्रपौत्रादि- वृद्धया वर्धयिता च भव । किञ्च विश्वा इत् सर्वांण्येव एता एतानि सवना सवनानि यज्ञान् प्रातःसवनादीनि च तूतुमा तूर्णं क्षिप्रम् वृषे कुरु अङ्गभावप्रतिपच्या परिसमाप इत्यर्थः ॥ ५ ॥ बेङ्कट० रक्ष क्षिप्रम् प्रशस्ततरः सम्भक्तयज्ञान् । महत्तव रक्षणम् कृष्टयः जानन्तु | भव रखम् इद्द अजर, क्षिप्रं वर्धस्व च । विश्वानि त्वम् एतानि सवनानि तूर्णानि कुरुषे ॥ ५ ॥ ए॒ता विश्वा॒ सव॑ना त॒तु॒मा कृ॑षे स्व॒यं सू॑नो सहस॒ो यानि॑ द॒धि॒षे । वरा॑य ते॒ पानं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मन्त्रो ब्रह्मोद्य॑तं॒ वच॑ः ॥ ६ ॥ 1

  • ए॒ता । विश्वा॑ । सव॑ना । त॒त॒मा । कृ॒षे॒ | स्व॒यम् । सू॒नो॒ इति॑ । स॒ह॒स॒ः । यानि॑ । द॒धि॒पे ।

वरा॑य । ते॒ । पान॑म् । धर्म॑णे । तना॑ । य॒ज्ञः । मन्त्र॑ः । ब्रह्म॑ । उत्ऽय॑तम् । वचैः ॥ ६ ॥ १-१. "वतु मुको, २. नामिवृ वि . व्याख्यातोऽयमधंचंः द्र. ३-३. प्रसवनादीनि व वि अ. ४-४, या. (५,२५)